SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [ १६६ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशा न्तिचन्द्री - या वृत्तिः ॥५२९॥ | सुजातपार्श्वानां सुनिष्पन्नपार्श्वानां तथा पीवरा-पुष्टा वचिंता - वृत्ता सुसंस्थिता सुसंस्थाना कटिर्येषा ते तथा तेषा, तथा | अवलम्बानि - अवलंबन स्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि | बालगण्डानि चामराणि येषां ते तथा तेषां तथा समाः - परस्परं सदृशाः खुराः प्रतीताः वालिधानं पुण्ठं च येषां ते तथा तेषां तथा 'समलिखितानि' समानि परस्परं सदृशानि लिखितानीवोत्कीर्णानीवेत्यर्थः तीक्ष्णाग्राणि सङ्गतानि| यथोचितप्रमाणानि शृङ्गाणि येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात्, तथा तनुसूक्ष्माणि - अत्यन्तसूक्ष्माणि सुजातानि - सुनिष्पन्नानि स्निग्धानि लोमानि तेषां या छविस्तां धरन्ति ते तथा उपचितः - पुष्टोत एवं मांसलो विशालो धूर्वहनसमर्थत्वात् परिपूर्णोऽव्यङ्गत्वात् यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडूर्य्यमयानि 'भिसंतकडक्ख'त्ति भासमानकटाक्षाणि - शोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि - सुलोचनानि येषां ते तथा तेषां तथा युक्तप्रमाणो यथोचित - | मानोपेतः प्रधानलक्षणः प्रतीतः प्रशस्तरमणीयः- अतिरमणीयो गग्गरकः- परिधानविशेषो लोकप्रसिद्धस्तेन शोभित| गलानां पदव्यत्ययः प्राग्वत्, तथा घरघरकाः- कण्ठाभरविशेषः सुशब्दा बद्धा यत्र स चासौं कण्ठश्च तेन परिमण्डितानां, तथा नानाप्रकारमणिकनकरलमय्यो या घण्टिकाः - क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्था| पितत्वेन सुकृताः- सुष्ठु रचिता मालिकाः श्रेणयो येषां ते तथा तेषां तथा वरघण्टिकाः-उक्तघंटिकातो विशिष्टतरत्वेन प्रधानघण्टा गले येषां ते वरघण्टागलकाः तथा मालया उज्ज्वलास्ते तथा ततः पदद्वयकर्मधारयस्तेषां तथा पुष्पा Fir P&Pale City ~1061~ ७वक्षस्कारे चन्द्रादिविमानवा हकाः खू. १६६ ॥५२९॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy