SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७,८] ॥५१॥ दीप अनुक्रम [७,८] श्रीजम्मू-18||ऽनेकस्वरा'दितीकप्रत्ययः (श्रीसिद्ध०७-२-६) अत एव गन्धवर्तिभूताः-सौरभ्यातिशयागन्धद्रव्यगुटिकाकल्पाः रदारेण 8 बक्षस्कारे द्वीपशा- स्फारेण मनोज्ञेन-मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमत आह-प्राणमनोनितिकरण गन्धेन तान्-प्रत्यासन्नान् प्रदेशान18| विजयद्वारन्तिचन्द्री| आपूरयन्त्यः २ श्रिया अतीव शोभमानाः२ तिष्ठन्ति,"विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो साल-18 वर्णन सू.८ या वृत्तिः भंजियाओ पण्णत्ताओ, ताओणं सालमंजियाओ लीलट्ठियाओ सुपइडिआओ सुअलंकियाओ गाणाविहरागवसणाओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ णाणामल्लपिणद्धाओ मुहिगेज्मसुमज्झाओ आमेलगजमलजुअलवट्टिअअम्भुन्नयपीणरइअसंठियपयोहराओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थगहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिद्विपहिं लुसेमाणीओविव चक्सुलोअणलेसहिं अण्णमण्णं खिजनमाणीओविव पुढवीपरिणामाओ सासयभावमुवगयाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदसणाओ उक्का इव उज्जोए-18 माणीओ विजुषणमरीचिसूरदिपंततेअअहिअयरसण्णिगासाओ सिंगारागारचारुवेसाओ पासादीयाओ तेभसा आईक | | उवसोभेमाणीओ चिट्ठति' अत्र व्याख्या-विजयस्य द्वारस्योभयोः पाश्वयोरेकैकनैपेधिकीभावेन द्विधातो-द्विप्रकारायांश नैपेधिक्या देखे शालभजिके-पश्चाल्यौ प्रज्ञप्ते, ताच शालभजिका लीलया-ललिताङ्गनिवेशरूपया स्थिताः लीला-18| स्थिताः सुठु-मनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः सुष्ठ-अतिशयेन रमणीयतया अलंकृताः स्वळंकृताः, तथा 'नानाविह-181 रागवसणाओं' इति नानाविधो-नानाप्रकारो रागो-रञ्जनं येषां तानि तादृशानि बसनानि-वस्त्राणि संवृततया यासां ~ 105~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy