SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --- -------- मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: भणाणं अम्भुगायमउलमल्लिआधवलसरिससंठिअणिवणदढकसिणफालिआमयसुजायदन्तमुसलोक्सोमिआणं कंचणकोसीपविद्वदन्तगविमलमणिरयणरुइलपेरंतचित्तरूवगविराइआण तवणिजबिसालतिलगष्पमुहपरिमण्डिआणं नानामणिरयणमुद्धगेविजबद्धगलयवरभूसणाणं बेरुलिअविचित्तदण्डनिम्मलवइरामयतिक्खलहअंकुसकुंभजुअलयंत्तरोडिआणं तवणिजसुबद्धकच्छप्पिअबल्लुद्धराणं विमलघणमण्डलवइरामयलालाललियतालणं णाणामणिरयणघण्टपासगरजतामयबद्धलज्जुलंबिअघंटाजुअलगहुरसरमणहराणं अल्लीणपमाणजुत्तवाहि असुजायलक्षणपसस्थरमणिज्जवालगत्तपरिपुंछणाणं उवचिअपडिपुण्णकुम्मचलणलहुविकमाणं अंकमयणक्याणं तवणिज्जजीहाणं तवणिजतालुभाणं तवणिजजोत्तगसुजोइआण कामगमाणं पीइगमाण मणोगमाणं मणोरमाण अमिमगईणं अमिभवलपीरिअपुरिसकारपरकमाणं महयागंभीरगुलगुलाइतरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता पत्तारि देवसाहस्सीओ गयरूबधारीणं देवाणं दक्खिणिलं वाई परिवहंतित्ति । चन्दविमाणस्स गं पञ्चत्यिमेणं सेआणं सुभगाणं सुष्पमाणं चलचवलककुहसालीणं घणनिचिअसुबद्धलक्खणुग्णयईसिआणयवसभोहाणं चंकमिअललिअपुलिअचलचवलगविअगईणं सन्नतपासाथ संगतपासाणं सुजायपासाणं पीवरवाहिजसुसंठिअकडीणं ओलंबपलंबलक्षणपमाणजुत्तरमणिजवालगण्डाणं समखुरवालिधाणाणं समलिहिअसिंगतिक्खग्गसंगवाणं तणुसहुमसुजायणिद्धलोमच्छविधराणं उवचिअर्मसलविसालपटिपुष्णसंधपएससुंदराणं हलिअभिसंतकडक्पसुनिरिक्खणाणं जुत्तपमाणपहाणलक्षणपसत्थरमणिजगग्गरगल्लसोभिआणं घरघरगसुसहबद्धकंठपरिमण्डिआणं णाणामणिकणगरयणघण्टिवेगरिछगसुक्यमालिआणं वरघण्टागलयमालुजलसिरिधराणं पउमुप्पलसगलसुरभिमालाविभूसिआणं बहरखुराण विविहविक्खुराणं फालिआमयदन्ताणं तवणिज्जजीहाणं तवणिजतालुआणं तवणिजजोत्तगसुजोइआर्ण कामगमाणं पीइंगमाणं 290000000000000000000000000 Rese ~10544
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy