SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------- मूलं [१६२R-१६४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥३॥ शुक्राणां च गुरूणां च, भीमानां मन्दसंजिनाम् । त्रीणि त्रीणि च गत्वोय, क्रमेण पटलं स्थितम् ॥ ४॥' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह जम्मुदीचे णं दीये अठ्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते सबभतरिहं चार चरइ?, कयरे णक्यते सव्यवाहिर चार चरइ ?, कयरे सम्वहिडिर्ष चार चरइ, कयरे सब्बरवरिहं चार चरह, गो०! अभिई णक्खत्ते सव्वभंतरं चार चरड, मलो सब्बबाहिर चारं चरइ, भरणी सव्वहिडिल्लगं साई सव्वुवरिलगं चारं चरइ । चन्दविमाणे णं भन्ते! किंसंठिए पण्णते?, गो०! अद्धकविट्ठसंठाणसंठिए सम्बफालिआमए अन्भुग्गयमुसिए एवं सब्वाइं अव्वाई, चन्दविमाणे णं भन्ते ! केवइयं आयामविक्खंभेणं केवइयं बाहलेग, गो०छप्पणं खलु भाए विच्छिण्णं चन्दमंडलं होइ । अट्ठावीसं भाए बाहवं तस्स पोद्वयं ॥ १॥ अडयालीसं भाए विच्छिणं सूरमण्डलं होइ । चउवीसं खलु भाए वाहतं तस्स बोद्धव्वं ॥२॥ दो कोसे अ गहाणं णक्खत्ताणं तु हबइ तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहहं ॥ ३॥ (सूत्रं १६५) जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेर्नक्षत्राणां मध्ये कतरन्नक्षत्रं सर्वाभ्यन्तर-सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वा-18 भ्यन्तरः तं, अनेन द्वितीयादिमण्डलचारव्युदासः, चार चरति ?, तथा कतरन्नक्षत्रं सर्वबाह्य-सर्वतो नक्षत्रमण्डलि-8 काया बहिवारं परति-भ्रमति, तथा कतरन्नक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरनक्षत्रं सर्वेषां नक्षत्राणामु-|| परितन चारं चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह-गौतम! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, । Estatisersesentatreet ~1050~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy