SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----- -------- मूलं [१६२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: राशिरेकत्रिंशदागकरणार्थमेकत्रिंशता गुण्यते जाते द्वे शते अष्टचत्वारिंशदधिके २४८ ताभ्यां मध्यो राशिरेककरूपो || | गुण्यते जाते ते एव द्वे शते अपचत्वारिंशदधिके २४८ तयोराधन राशिना चतुष्करूपेण भागहरणं लब्धा द्वापष्टिः ६२, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह-'एतेसि ण'-131 मित्यादि, एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं-वक्ष्यमाणा संग्रहणीगाथा, तद्यथा-'जोगो देवय तारग्ग' इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्या निगमनार्थ पुनरुपन्यासस्तेन न पुनरुक्तिर्भावनीयेति, यत्तु पूर्वमुद्देशसमये सन्निपातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारं तद्विचित्रत्वात् सूत्रकाराणां प्रवृत्तेः, पूर्णिमामावास्याद्वारे सन्निपात-|| द्वारमन्त वितं छायाद्वारं च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् । अथास्मिन्नेवा18धिकारे पोडशभिद्वारैरर्थान्तरप्रतिपादनाय गाथाद्वयमाह हिदि ससिपरिवारो मन्दरध्वाधा तहेव लोगते । धरणितलाओं अवाधा अंतो बाहिं च उद्धमुहे ॥ १॥ संठाणं च पमाणं वहति सीहगई इद्धिमन्ता य । सारंतरऽग्गमहिसी तुद्धिा पहु ठिई अ अप्पचहू ॥२॥ अस्थि णं भन्ते ! चंदिमसूरिमाणं हिडिपि तारारूवा अणुपि तुलावि समेवि तारारूवा अणुंपि तुल्लाचि उप्पिपि तारारूवा अणुपि तुलाबि , हता! गो०1 चेव उच्चारेभवं, से केणतुणं भन्ते ! एवं धुषह-अस्थि गं० जहा जहा णं तेसिं देवाणं तवनियमभचेराणि ऊसिआई भवसि तहा वहा ण तेसिणं देवाण एवं पण्णायए तंजहा-अणुते वा तुलत्ते वा, जहा जहा गं तेसि देवाणं तवनियममंभराणि णो कसिआइ भवंति सहा तहा एeceaee ~ 1044 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy