SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [७,८] दीप अनुक्रम [७,८] श्रीजम्मूद्वीपशान्तिचन्द्री - 8 ४ ४ “जम्बूद्वीप-प्रज्ञप्ति” या वृत्तिः ॥ ५० ॥ - वक्षस्कार [१], मूलं [७-८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः उपांगसूत्र-७ (मूलं+वृत्ति:) जाव यत् पन्नगस्य - सर्पस्याद्धं तस्येव रूप-आकारो येषां ते तथा अधः पन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - पन्नगार्द्धसंस्थानसंस्थिताः' अधः पन्नगार्द्ध संस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत्, 'महया महया' इति अतिशयेन महान्तो गजदन्तसमानाः - गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! । “तेसु णं णागदंतसु बहवे किण्हसुत्तबद्धवग्घारिअमलदामकलावा एवं नील० लोहिअ० हालिद • सुकिल्लसुत्तबद्ध बग्घारिअमलदामकलावा, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणविविहहारद्धहारउवसोभियसमुदया सिरीइ अईव उवसोभेमाणा २ चिति” अत्र व्याख्या- तेषु च नागदन्तकेषु बहवः कृष्णसूत्रबद्धा 'बग्घारिअ'त्ति | अवलम्बिता: माल्यदामकलापाः- पुष्पमालासमूहाः, एवं नीललोहित हारिद्रशुकसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः - तपनीयमयो लम्बूसगो-दानामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः - सामस्त्येन सुवर्णप्रतरकेणसुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्णा हाराअष्टादशसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, 'जाब सिरीए अईव उवसोभेमाणा २ चिर्द्धति' अत्र यावत्करणात् एवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुबावरदाहिणुत्तरागएहिं वाएहिं मंदायं २ एइजमाणा २ पलंबमाणा २ पझंझमाणा २ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिन्दुकरेणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा Fur Fate & Use Cy ~ 103~ १ वक्षस्कारे विजयद्वारवर्णनं सू ॥ ५० ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy