SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१६०] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१६०] Bosa9096 गाथा: IN ण्डोतं-'णक्खत्तसूरजोगो मुहुत्तरासीकओ अ पञ्चगुणा । सत्तद्वीऍ विभत्तो लडो चन्दस्स सो जोगो॥१॥' नक्षत्राणां-18 अर्थक्षेत्रादीनां यः सर्येण सह योगःस मुहर्तराशीक्रियते कृत्वा च पञ्चभिर्गुण्यते ततः सप्तषट्या भागे हते सति यलब्ध स चन्द्रस्य योगः, इयमत्र भावना-कोऽपि शिष्यः पृच्छति, यत्र सूर्यः षट् दिवसान एकविंशतिं च मुहूर्तान् अवति-|| छते तत्र चन्द्रः कियन्तं कालं तिष्ठतीति, तत्र मुहूर्तराशिकरणार्थ षट् दिवसास्त्रिंशता गुप्यन्ते गुणयित्वा चोपरितना एकविंशतिर्मुहूर्ताः प्रक्षिप्यन्ते जाते द्वे शते एकोत्तरे २०१, ते पञ्चभिर्गुण्यन्ते, जातं पश्चोत्तरं सहस्रं १००५, तस्य सप्तपट्या भागे हते लब्धाः पञ्चदश मुहूर्ताः, एतावान क्षेत्राणां प्रत्येकं चन्द्रेण समं योगः, एवं समक्षेत्राणां व्यर्द्धक्षे॥ वाणामभिजितश्च चन्द्रेण समं योगो ज्ञेय इति । अथ कुलद्वारम् कति णं भन्ते! कुला कति उपकुला कति कुलोवकुला पण्णता?, गो०! बारस कुला वारस उपकुला चत्तारि कुलोचकुला पण्णता, बारस कुला, तंजहा-धणिट्ठाकुलं १ उत्तरभदवयाकुल र अस्सिणीकुलं ३ कत्तियाकुलं ४ मिगसिरकुलं ५ पुस्सो कुलं ६ मघाकुलं ७ उत्तरफागुणीकुलं ८ चित्ताकुलं ९ विसाहाकुलं १० मूलो कुलं ११ उत्तरासाटाकुलं १२ । मासाणं परिणामा होति कुला उपकुला उ हेडिमगा। होति पुण कुलोवकुला अभीभिसय अब अणुराहा ॥ १॥ वारस उनकुला सं०-सवणो उपकुलं १ पुष्षभदवया उवकुलं रेवई उवकुलं भरणीउबकुलं रोहिणीउवकुलं पुणबसू उवकुलं अस्सेसा उपकुलं पुब्वफग्गुणी उवकुलं हत्थो उवकुलं साई उपकुलं जेट्टा उवकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा-अभिई कुलोचकुला सयमिसया कुलोवकुला दीप अनुक्रम [३१९-३२८] COMA 'कुल-उपकुल-कुलोपकुल' प्ररुपणा ~ 1010~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy