SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) (१८) वक्षस्कार [७], ---- ..---------------------- मल [१६०] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्म प्रत सूत्रांक [१६०] ॥५०१॥ गाथा: क्खता पण्णरसमुहुत्तसंजोगा ॥२॥ तिण्णेव उत्तराई पुणवसू रोहिणी विसाहा य । एएण्णक्खत्ता पणयालमुदत्तसंजोगा अवक्षस्कारे द्वीपथा ॥ ३ ॥ अवसेसा णवत्ता पण्णरसवि हुंति तीसइ हुत्ता । चन्दंमि एस जोगो णक्खत्ताणं मुंणेअव्वो ॥४॥ एतेसि णं भन्ते ! नक्षत्रन्तिचन्द्री- अठ्ठावीसाए णक्खत्ताणं अभिईणक्यत्ते कति अहोरत्ते सूरेण सद्धिं जोगं जोएइ, गो०! चत्तारि अहोरसे छच्च मुहुत्ते सूरेण सद्धि न्द्रसूर्ययोया इचिः जोगं जोएड, एवं इमाहि गाहाहिं अवं-अभिई छच मुहुत्ते चत्तारि अ केवले अहोरत्ते । सूरेण समं गच्छद एत्तो सेसाण वो गकाल: पछामि ॥१॥ सयभिसया भरणीओ अहा अस्सेस साइ जेट्ठा य । वञ्चति मुहुत्ते इकवीस छच्चेवऽहोरचे ॥२॥ तिण्णेच सू.१६. उत्तराई पुणध्वसू रोहिणी बिसाहा य । वच्चंति मुहुत्ते तिणि चेव वीसं अहोरत्ते ॥ ३॥ अवसेसा णक्खता पण्णरसवि सूरस हगया जंति । बारस चेव मुढचे तेरस य समे अहोरत्ते ॥ ४ ॥ (सूत्र १६०)। ___ 'एतेसि ण'मित्यादि, एतेषां च भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्र कति महान चन्द्रेण सा योग योजयति, सम्बन्धं करोतीत्यर्थः, गौतम! नव मुहूर्त्तान् एकस्य च मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागान् चन्द्रेण || सार्द्ध योग योजयति, कथमेतदवसीयते !, उच्यते, इहाभिजिन्नक्षत्रं सप्तपष्टिखण्डीकृतस्याहोरात्रस्यकविंशतिभागान् । चन्द्रेण सह योगमुपैति, ते च एकविंशतिरपि भागा मुहूर्त्तगतभागकरणार्थ अहोरात्रे विशन्मुहर्ता इति त्रिंशता गुण्य-|| ||न्ते जातानि षट् शतानि त्रिंशदधिकानि ६३० एषां सप्तषश्या भागे हृते लब्धा नव मुहर्ता एकस्य मुहर्तस्य सप्तविंशतिः ॥९॥ ५०१॥ सप्तषष्टिभागा ९१७ अयं च सर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तु श्रीअभयदेयसरिपादैः समवाया) नवमस दीप अनुक्रम [३१९-३२८] ~ 1005~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy