SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [१०७ - १०८] गाथा: दीप अनुक्रम [२०२ -२१६] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [१०७] + गाथा: ..आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राभृत [२०], मुनि दीपरत्नसागरेण संकलित.. अर्थत उभयतो वा न्यसेत् 'सो पयवणेत्यादि स प्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो- ज्ञानाचारपरिहीणो भगवदर्हत्स्थविरगणधरमर्यादां-भगवदर्हदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेत्याप्तवादसूचकं, इत्थमाप्तवचनं व्ययस्थितं यथा स नूनं भगवदर्हदादिव्यवस्थामतिक्रान्त इति, तदतिक्रमे च दीर्घसंसारिता । 'तम्हे 'त्यादि, तस्माद् धृत्युत्थानोत्साहक र्म्मबलवीर्यैर्यत् ज्ञानं सूर्यप्रज्ञत्यादि स्वयं मुमुक्षुणा सता शिक्षितं तन्नियमादात्मन्येव धर्त्तव्यं, न तु जातुचिदप्यविनीतेषु दातव्यं, उक्तप्रकारेण तद्दाने आत्मपरदीर्घसंसारित्वप्रसक्तेः, तदेवमुक्तः प्रदानविधिः । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां विंशतितमं प्राभृतं समाप्तं मुनिश्री दीपरत्नसागरेण संकलितः (आगमसूत्र १७) “चन्द्रप्रज्ञप्ति” परिसमाप्तः For Park Use Only ~600~ andrary org
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy