SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ १०३ ] दीप अनुक्रम [१९७ ] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१९], प्राभृतप्राभृत [-] मूलं [ १०३ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१७] उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रज्ञ ठिवृत्तिः ( मल० ) ॥२८५॥ Ja Eratury in २० प्राभृते असलेया द्वीपा लवण इति नाम्ना असलेयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाम्ना असलेयाः समुद्राः, ये तु पथ देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एक प्रतिपत्तव्याः नैतेषां नामभिरन्ये द्वीपसमुद्राः, उक्तं च जीवाभिगमे 'केबइया णं भंते ! जंबुद्दीवा दीवा पन्नता ? गोयमा ! असंखेज्जा पन्नत्ता, केवइया णं भंते देव- * मनुभावः ४ दीवा पन्नत्ता १, गोयमा ! एगे देवदीये पण्णत्ते, दसवि एगागारा" इति ॥ ॥ चन्द्रादीना सू १०४ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां एकोनविंशतितमं प्राभृतं समाप्तं तदेवमुक्तमेकोनविंशतितमं प्राभूतं सम्प्रति विंशतितममारभ्यते तस्य चायमर्थाधिकारो यथा 'कीदृशचन्द्रादीनामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह ता कहते अणुभावे आहितेति वदेजा ?, तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तस्थेगे एवमा हंसुता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरोंदिधरा कलेवरा नत्थि णं तेसिं उहाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरकमेति वा ते णो विज्जु लवंति णो असणि लवंति णो थणितं लवंति, अहे य णं बादरे वाडकाए संमुच्छति अहे य णं बादरे वाउकाए समुच्छित्ता विपि | लवंति असणिपि लवंति धणितंपि लवंति एगे एवमाहंसु, एगे पुण एवमाहंसु, ता चंदिमसूरियाणं जीवा णो अजीवा घणा णो झुसिरा बादरबुंदिधरा नो कलेवरा अस्थि णं तेसिं उट्ठाणेति वा० ते विजुंपि लवंति ३ अत्र एकोनविंशति प्राभृतं परिसमाप्तं For Parts Only अथ विंशति प्राभृतं आरभ्यते ~577~ ॥ २८५॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy