SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभत [१९], ........ ..--- प्राभतप्राभूत [-1, ... .................. मूलं [१०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०३] %2564 १960 दीप कनककनकप्रभा देवी, घृतोदे समुद्रे सद्यो विस्थन्दितगोघृतास्वाद तत्कालपविकसितकर्णिकारपुष्पवर्णाभ तोयं कान्तसुकान्ती तत्र देवी, इक्षुवरे द्वीपे सुप्रभमहाप्रभी देवी, इक्षुवरे समुद्रे जाल्यवरपुण्ड्राणामिक्षूणामपनीतालोपरित्रिभागानां विशिष्टगन्धद्रव्यपरियासिताना यो रसः श्लक्ष्णवस्त्रपरिपूतस्तस्मादपीष्टतरास्वादं तोयं पूर्णपूर्णप्रभौ च तत्र देवी, नन्दी-12 |श्वरे द्वीपे कैलाशाहस्तिवाहनौ देवी, नन्दीश्वरे समुद्रे इक्षुरसास्वाद तोयं सुमनःसौमनसी देवौ, एते अष्टायपि च द्वीपा[४] | अष्टायपि समुद्रा एकमत्यवताराः, एकैकरूपा इत्यर्थः, अत ऊर्दू तु द्वीपाः समुद्राश्च त्रिप्रत्यवतारास्तद्यथा-अरुणः| | अरुणवरोऽरुणवरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभास इत्यादि, तत्रारुणे द्वीपे अशोकवीतशोकी देवी, अरु| णोदे समुद्रे सुभद्रमनोभद्रौ, अरुणवरे द्वीपे अरुणवरभद्रअरुणवरमहाभद्रौ, अरुणवरे समुद्रे अरुणवरभद्रारुणयरमहाभद्रौ अरुणवरावभासे द्वीपे अरुणवरावभासभद्रअरुणवरावभासमहाभद्री अरुणवरावभासे समुद्रे अरुणवरावभासवरारुणवरा-1 |वभासमहावरी, कुण्डले द्वीपे कुण्डलकुण्डभद्रौ देवी कुण्डलसमुद्रे चक्षु शुभचक्षुकान्ती कुण्डलघरे द्वीपे कुण्डलवरभद्रकुण्डलबरमहाभद्री कुण्डबरे समुद्रे कुण्डलवरकुण्डलमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्री कुण्डलवरावभासे समुद्र कुण्डलबरायभासवरकुण्डलवरावभासमहावरी, एते सूत्रोपाचा द्वीपसमुद्रा, अत अवै तु सूत्रानुपाता दयन्ते, कुण्डलवरावभाससमुद्रानन्तरं रुचको द्वीपः रुचकः समुद्रः, ततो रुचकवरो द्वीपो रुचकवरः समुद्रः तदनन्तरं रुचकवरावभासो द्वीपो रुचकवरावभासः समुद्रः, तत्र रुचके द्वीपे सर्वार्थमनोरमी देवौ रुषकसमुद्रे सुमनःसीमनसौ रुचकवरे द्वीपे रुचकवरभद्ररुचकवरमहाभद्री रुचकवरे समुद्रे रुचकवररुचकमहावरौ रुचकवराव अनुक्रम [१९७] ~574~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy