SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१८], --------------- प्राभृतप्राभृत [-], ------------------- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९६-९९]] दीप अनुक्रम [१२९ तोवमं पकोसेणं चउम्भागपलितोवर्म, ता ताराधिमाणे णं देवाणं पुच्छा, जहपणेणं अट्ठभागपलितोयम भने मिवत्तिः।उकोसणं चउभागपलियोवम, ता ताराविमाणे णं देवीणं पुच्छा, ता जहणणं अट्ठभागपलितोवम उकोसेणंशयोकि (मल) साइरेगअहभागपलिओवर्म (सूत्रं ९८) ता एएसि णं चंदिममूरियगहणक्खत्ततारारूवाणं कतरे २ हितो स्थितिः अ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, ता चंदा य सूरा य एसे णं दोवि तुल्ला सबथोवा णक्खत्ताल्पबहुत्वं ||२६६|| |संखिजगुणा गहा संखिनगुणा तारा संखिजगुणा ॥ (सूत्रं ९९) अट्ठारसं पाहुडं समत्तं ।। ९८-९९ 'ता जंबुरीवेणं भंते ! दीवे' इत्यादि ताराविमानान्सरविषयं प्रश्नसूत्रं सुगम, भगवानाह-ता दुविहे'इत्यादि, लाद्विविधमन्तरं प्रज्ञप्त, तद्यथा-व्याघातिम निर्व्यापातिमंच, तन्न व्याहननं व्याघात:-पर्वतादिस्खलनं तेन निवृत्त व्याघातिम 'भाषादिम' इति इमप्रत्ययः, निळपातिम-व्यापातिमानिर्गतं स्वाभाविकमित्यर्थः, तत्र यत् व्यापातिमं| तत् जपन्यतो वे योजनशते पषध्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्य, तथाहि-निषधपर्वतः स्वभावतोऽकायुश्चत्वारि योजनशतानि तस्य चोपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूठे पश्चयोजनशतान्यायामविष्क भाभ्यां मध्ये त्रीणि योजनशतानि पश्चसप्तत्यधिकानि उपरि अर्द्धतृतीये हे योजनशते, तेषां चोपरितनभागसमवेणि-18 I प्रदेश तथाजगत्स्वाभाच्यादष्टावष्टौ योजनान्युभयतोऽवाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जपन्यतो व्यापा तिममन्तरं द्वे योजनशते षषष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहनाणि द्वे योजनशते द्विचत्वारिंशदधिके, ॥२६॥ एतन मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरी दश योजनसहस्राणि मेरोश्चोभयतोऽवाधया एकादश योजनशतान्येकर्षिशल्य-18/ -१३२]] ~539~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy