________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक [८६]
ततस्तैश्चतुःपञ्चाशता सहस्रनवभिः शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दहा कोटयः सप्त लक्षा एकचत्वारिंशत्सहस्राणि पञ्च शतानि १००७४ १५००, अर्द्धमण्डलानि चेह ज्ञातुमिष्टानि तत एकस्य शतसहस्रस्याष्टानवतेश्च शतानामढ़ें यानि चतुःपञ्चाशत्सहस्राणि नव शतानि तैर्भागो हियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि । | अर्द्धमण्डलानामिति । सम्मति सकलनाभृतगतमुपसंहारमाह-इचेसा मुहुत्तगई'इत्यादि, इति-एवमुक्तेन प्रकारेण एषाअनन्तरोदिता मुहर्तगतिः-प्रतिमुहर्त चन्द्रसूर्यनक्षत्राणां गतिपरिमाण तथा ऋक्षादिमासान्-नक्षत्रमासं चन्द्रमासं सूर्यमास-1
मभिवतिमास तथा रानिन्दिवं तथा युगं चाधिकृत्य मण्डलपविभक्तिः-मण्डलपविभागो वैयिकत्येन मण्डलसमामरूपणा ४ इत्यर्थः तथा शीघ्रगतिरूपं वस्तु आख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवदचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं ।।
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां पञ्चदशम-प्राभतं समाप्त तदेवमुक्तं पञ्चदर्श प्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात'मिति तत एवंरूपमेव प्रश्नसूत्रमाहIMI ता कहं ते दोसिणालक्खणे आहितेति वदेला ? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदले
सादी य के अट्टे किंलक्खणे !, ता एकटे एगलक्खणे, ता सूरलेस्सादी य आयवेइ घ आतवेतिय सूरले
सादी य के अट्टे किलक्खणे !, ता एगढे एगलक्खणे, ता अंधकारेति य छापाइ य छायाति य अंधकारेति। |य के अटे किंलक्खणे, ता एगढे एगलक्खणे ॥ (सूत्र०८७) सोलसमं पाहुढं समत्तं ॥
दीप
Cockr
RSSC
अनुक्रम [११८]
अत्र पञ्चदशं प्राभृतं परिसमाप्तं
अथ षोडशं प्राभृतं आरभ्यते
~ 518~