SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], --------------------- प्राभृतप्राभृत [-], ------------------- मूलं [८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [८६] दीप अनुक्रम [११८] दाणवहिं पण्णरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाई चरति ?, ता एगं अद्धम-18 डलं चरति, ता एगमेगेणं अहोरत्तेणं णक्खत्ते कति मंडलाई चरति.ता एग अद्धमंडलं चरति वोहिं भागे । अधियं सत्तहिं बत्तीसेहिं सरहिंषद्धमंडलं छेत्ता । ता एगमेग मंडलं चंदे कतिहिं अहोरत्तेहिं चरति !, ता| दोहिं अहोरत्तेहिं चरति एकतीसाए भागेहिं अधितेहिं चउहिं चोतालेहिं सतेहिं राईदिएहि छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति, ता एगमेगं मंडलं णकूखत्ते कतिहिं| अहोरत्तेहिं चरति !, ता दोहिं अहोरत्तेहिं चरति दोहिं ऊणेहिं तिहिं सत्तसद्धेहिं सतेहिं राईदिएहि | लाछेत्ता । ता जुगेणं चंदे कति मंडलाई चरति !, ता अट्ट चुल्लसीते मंडलसते चरति, ता जुगेणं सरे। कति मंडलाई चरति !, ता णवपण्णारमंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाई परति P.IN माता अट्ठारस पणतीसे दुभागमंडलसते चरति । इच्चेसा मुहुत्तगती रिक्खातिमासराईदियजुगमंडलपविभत्ता सिग्घगती वत्थु आहितेत्ति बेमि ।। (सूत्र० ८६ ) पन्नरसमं पाहुडं समत्तं ॥ 'ता एगमेगेणमित्यादि, ता इति पूर्ववत् , एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति !, भगवानाह--'ता| एग'मित्यादि, एकमर्द्धमण्डल चरति एकत्रिंशता भागैन्यूंनं नवभिः पञ्चदशोत्तरै! शतरर्द्धमण्डलं छित्त्या, तथाहिरात्रिन्दिवानामष्टादशभिः शतस्त्रिंशदधिकैः सप्तदश शतानि अष्टषष्ट्यधिकानि अर्द्धमण्डलानां चन्द्रख लभ्यन्ते तत एकेन रात्रिन्दिवेन किं लभ्यते !, राशित्रयस्थापना १८३० । १७६८ ॥ १। अत्रान्त्येन राशिना, एककलक्षणेन मध्य ~ 514~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy