SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१३], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूथमज्ञ-मार प्रत प्तिवृत्तिः (मल०) सुत्रांक ॥२४३|| [८१] दीप अनुक्रम [११३] तत्र त्रयोदशापि चतुःपञ्चाशरकानि द्वितीयेऽयने, तत्रापि सप्त चतुःपञ्चाशत्कानि पूर्वभागे षट् पाश्चात्ये भागे, ये च द्वे त्रयो- १३ माभूतेदशके ते द्वितीयस्यायनस्योपरि चन्द्रमासावधेराक द्रष्टव्ये, तत्रैक त्रयोदशक सर्ववाह्यादवाक्कने द्वितीये पाश्चात्येऽद्ध- चन्द्रायनम मण्डले द्वितीय पौरस्त्ये तृतीयेऽर्घमण्डले, तथा 'तेरसे'त्यादि, त्रयोदश त्रयोदशकानि यानि चन्द्र आत्मनैव चीर्णानि मण्डलचारः प्रतिचरति, एतानि च सर्वाण्यपि द्वितीयेऽयने बेदितव्यानि, तत्रापि सप्त पूर्वभागे षट् पश्चिमभागे, तथा 'दुचे'इत्यादि, दे सू ८१ एकचत्वारिंशत्के द्वे च त्रयोदशके अष्टी सप्तपष्टिभागा एक च सप्तपष्टिभागमेकत्रिंशदा छित्त्वा तस्य सका अष्टादश | भागा यान्येतानि चन्द्र आत्मना परेण च चीर्णानि प्रतिचरति, तन्त्र एकमेकचत्वारिंशत्कमेकं च त्रयोदशकं द्वितीयायनोपरि सर्वबाह्यात मण्डलादतने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयमेकचत्वारिंशत्क द्वितीयं च प्रयोदशकं सर्वपाह्यात् । मण्डलादतिने तृतीये पौरस्त्ये शेष पाश्चात्ये सर्वचाह्यादतिने चतुर्थेऽर्द्धमण्डले, अधुनोपसंहारमाह-इचेसा'इत्यादि। इत्येपा चन्द्रमसः संस्थितिरिति योगः, किंविशिष्टेत्याह-'अभिगमननिष्क्रमणबृद्धिनिवृद्धानबस्थितसंस्थाना' अभिगमनंसर्ववाद्यान्मण्डलादभ्यन्तरं प्रवेशनं, निष्क्रमण-सर्वाभ्यन्तरात् मण्डलाहिर्गमनं वृद्धि:-चन्द्रमसः प्रकटताया उपचयो| निवद्धिः-यथोक्तस्वरूपवृद्धाभावः, एताभिरनवस्थित-संस्थानं, अभिगमननिष्क्रमणे अधिकृत्यानवस्थानं वृद्धिनिवृद्धी अपेक्ष्य संस्थान-आकारो यस्याः सा तथारूपा संस्थितिः, तथा परिदृश्यमानचन्द्रविमानस्याधिष्ठाता विकुर्यगचिप्राप्तो रूपी-रूपवान् अत्रातिशयने मत्वीयोऽतिशयरूपयान् चन्द्रो देव आख्यातो नतु परिदृश्यमानविमानमात्रश्चन्द्रो देव ॥२४॥ इति वदेत् स्वशिष्येभ्यः॥ ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां त्रयोदशम-प्राभूतं समाप्त -960-40-95-96 REaratinintamarohi अत्र त्रयोदशं प्राभृतं परिसमाप्तं ~ 493~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy