________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक [७५]
(मळाला
गाथा
सूर्यप्रज्ञ- आरभ्य दशानां पर्वणामतिक्रमे पञ्चम्यां तिथौ तृतीय ऋतुः समाप्तिमियाय, तथा षष्ठे ऋतौ ज्ञातुमिष्यमाणे षट् स्थाप्य-१२ प्राभूते वित्तिन्ते ते द्वाभ्यां गुण्यन्ते जाता द्वादश ते रूपोनाः क्रियन्ते जाता एकादश ते द्विगुण्यन्ते जाता द्वाविंशतिः सा प्रति- ऋतुसमाप्ति
राश्यते प्रतिराशिताया अर्द्ध क्रियते जाता एकादश, आगतं-युगादित आरभ्य द्वाविंशतिपर्वणामतिक्रमे एकादश्यां तिधिकरणं तिथी पष्ठ ऋतुः समाप्तिमियाय, तथा युगे नवमे ऋतौ ज्ञातुमिच्छति ततो नव स्थाप्यन्ते ते द्वाभ्यां गुण्यन्ते जाता अष्टा-11 Mदश ते रूपोनाः क्रियन्ते जाताः सप्तदश ते भूयो द्विगुण्यन्ते जाता चस्त्रिंशत् सा प्रतिराश्यते प्रतिराश्य च तस्या क्रियते जाताः सप्तदश, आगतं-युगादितः चतुस्त्रिंशत् पण्वितिक्रम्य द्वितीये संवत्सरे पौषमासे शुक्लपक्षे द्वित्तीयस्यां तिथी नवम ऋतुः परिसमाप्तिं गच्छति, तथा त्रिंशत्तमे ऋतौ जिज्ञासिते त्रिंशद् प्रियते सा द्विगुणीक्रियते जाता पष्टिः सा रूपोना क्रियते जाता एकोनषष्टिः सा भूयो द्वाभ्यां गुण्यते जातमष्टादशोत्तर शतं तत प्रतिराश्यते प्रतिराश्यप तस्या मा क्रियते जाता एकोनषष्टिः, आगतं-युगादितोऽष्टादशोत्तरं पर्वशतमतिक्रम्य एकोनषष्टितमायां तिधौ, किमुक्तं भवति ।पामे संवत्सरे प्रथमे आपादमासे शुक्लपक्षे चतुर्दश्यां त्रिंशत्तम ऋतुः समाप्तिमुपायासीत् , व्यवहारतः प्रथमाषाढपर्यन्ते | इत्यर्थः, एतस्यैवार्थस्य सुखप्रतिपत्त्यर्थमियं पूर्वाचार्योपदर्शिता गाथा-"एकंतरिया मासा तिही य जामु ता उऊ सम-12 पंति । आसाढाई मासा भइवयाई तिही नेया ॥१॥" अस्या व्याख्या-इह सूर्यचिन्तायां मासा आषाढादयो द्रष्टव्याः, आषाढमासादारभ्य ऋतूनां प्रथमतः प्रवर्त्तमानत्वात्, तिथयः सर्वा अपि भाद्रपदाद्याः, भाद्रपदादिषु मासेषु प्रथमादी
| ॥२११॥ नामृतूनां परिसमाप्तस्वात् , तत्र येषु मासेषु यासु च तिथिषु ऋतवः प्रावृद्धादय सूर्यसरकाः परिसमामुवन्ति ते आषा-|
दीप अनुक्रम [१०६
[اه ؟ -
SARERatininemarana
Fone
~429~