________________
आगम
(१७)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [८१]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१०],
प्राभृतप्राभृत [२०],
मूलं [ ५६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सूर्यप्रज्ञसिवृत्तिः ( मल० )
॥१५४॥
च्छरस्स छच्चीसं पचा पण्णत्ता, एवामेव सपुधावरेणं पंचसवच्छरिए जुगे एगे चवीसे पदसते भवतीति मक्खातं (सूत्रं ५६ ) ॥
'ता जुगसंच्छरे णमित्यादि, युगसंवत्सरो-युगपूरकः संवत्सरः पञ्चविधः प्रज्ञप्तः, तथथा - चान्द्रश्चान्द्रोऽभिवर्द्धितश्चान्द्रोऽभिवर्द्धितश्चैव उक्तं च- "चंदो चंदो अभिवडिओ य चंदोऽभिवडिओ चेव । पंचसहियं जुगमिणं दि तेलोकदं सीहिं ॥ १ ॥ पढमबिइया उ चंदा तइयं अभिषट्टियं वियाणाहि । चंदं चैव चउत्थं पंचममभिवहियं जाण ॥ २ ॥ तत्र द्वादशपूर्णमासीपरावर्त्ता यावता कालेन परिसमाप्तिमुपयान्ति तावान् कालविशेषश्चान्द्रः संवत्सरः, उक्तं च - 'पुष्णिमपरियट्टा पुण वारस संवच्छरो हवइ चंदो ।' एकश्च पूर्णमासीपरावर्त्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिन्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वाषष्टिभागा रात्रिन्दिवस्य, एतद् द्वादशभिर्गुण्यते, जातानि त्रीणि शतानि चतुष्पञ्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य एवं परिमाणश्चान्द्रः संवत्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवर्द्धितसंवत्सरः, उक्तं च- "तेरस य चंदमासा एसो अभिवडिओ उ नाययो ।' एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच्च द्वापष्टिभागा अहो - | रात्रस्य, एतच्चानन्तरमेवोक्तं, तत एष राशिखयोदशभिर्गुण्यते, जातानि त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि चतुचत्वारिंशश्च द्वाषष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवर्द्धित संवत्सर उपजायते । कथमधिकमाससम्भवो येनाभिवर्द्धितसंवत्सर उपजायते १, कियता वा कालेन सम्भवतीति ?, उच्यते, इह युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभि
Education International
For Park Use Only
~315~
१० प्राभृते
२० प्राभृत
प्राभृते युगसंवत्सराः सू ५६
॥ १५४॥