SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१५], -------------------- मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक 151585% [४९) दीप अनुक्रम [७२] इत्यर्थः, भगवन् ! ते त्वया रात्रितिथय आख्याता इति वदेत् , भगवानाह–ता एगमेगस्स ण'मित्यादि, ता इति प्राग्वत्, पंकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रितिधयः प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती द्वितीया भोगवती तृतीया || यशोमती चतुर्थी सर्वसिद्धा पश्चमी शुभनामा ततः पुनरपि षष्ठी उग्रवती सप्तमी भोगवती अष्टमी यशोमती नवमी है सर्वसिद्धादशमी शुभनामा ततः पुनरप्येकादशी उग्रवती द्वादशी भोगवती त्रयोदशी यशोमती चतुर्दशी सर्वसिद्धा पञ्चदशी शुभनामा, एवमेतात्रिगुणास्तिथया, एवमेतानि त्रिगुणानि तिथिनामानीत्यर्थः, सर्वासां रात्रीणां-रात्रितिथीनां | वाचकानीति शेषः ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- १५ समाप्त तदेवमुक्त दशमस्य प्राभृतस्य पश्चदशं प्राभृतप्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य घायमर्थाधिकारः-यथा 'गोत्राणि वक्तव्यानी'ति ततस्तद्विषयं प्रश्नसूत्रमाहका ता कहं ते गोता आहिताति वदेजा,ता एतेसिणं अट्ठावीसाए णवत्ताणं अभियी णक्खत्ते किंगोते ?, |ता मोग्गल्लायणसगोते पण्णत्ते, सवणे णक्खत्ते किंगोते पण्णत्ते, संखायणसगोते पण्णत्ते, धणिहाणक्षसे | किंगोत्ते पं०१, अग्गतावसगोत्ते पं०, सतभिसयाणक्खत्ते किंगोसे पण्णते ?, कण्णलोयणसगोत्ते पं०, पुवा|पोट्ठवताणक्खत्ते किंगोत्ते पण्णते?, जोउकपिणयसगोते पण्णते, उत्सरापोहवताणक्खत्ते किंगोते पण्णत्ते, धणंजयसगोसे पण्णसे, रेवतीणक्खत्ते किंगोते पण्णत्ते ? पुस्सायणसगोते पण्णत्ते, अस्सिणीनक्खसे किंगोते ४ 1543 अथ दशमे प्राभृते प्राभृतप्राभृतं- १५ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १६ आरभ्यते ~306~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy