SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] “चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सयमजप्तिवृत्तिः (मल.) सूत्रांक ॥१२८॥ [३९] दीप अनुक्रम | सिया'इत्यादि, निश्चयतः पुनः कुलादियोजना मागुक्तं चन्द्रयोगमधिकृत्य स्वयं परिभावनीया ।। १०प्राभूवे ७प्राभृतइति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- ६ समाप्त | प्राभृतं पूर्णिमामातदेवमुक्तं दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभूतं, सम्प्रति सप्तममारभ्यते, तस्य चायमथाधिकारा-पाणेमास्यमावा वास्यासनि स्यानां चन्द्रयोगमधिकृत्य सन्निपातो वक्तव्यः' ततस्तद्विपयं प्रश्नसूत्रमाह पातः सू४० ता कहं ते सण्णिवाते आहितेति वदेजा , ता जया णं साविट्ठीपुषिणमा भवति तता णं माही अमा|वासा भवति, जया णं माही पुण्णिमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्ठवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति, जया णं फग्गुणी पुषिणमा भवति तता णं पुट्ठवती| अमावासा भवति, जया णं आसाई पुषिणमा भवति तता णं चेत्ती अमावासा भवति, जया णं चित्तीस पुण्णिमा भवति तया णं आसोइ अमावासा भवति, जया णं कत्तियी पुषिणमा भवति तता णं वेसाही| अमावासा भवति, जता णं वेसाही पुषिणमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुषिणमा भवति तता णं जेवामूले अमावासा भवति, जता णं जेट्ठामूले पुषिणमा भवति तता णं मग्ग M ॥१२८॥ |सिरी अमावासा भवति, जता णं पोसी पुषिणमा भवति तता णं आसाढी अमावासा भवति, जता णं आ-1 साढी पुषिणमा भवति तता णं पोसी अमावासा भवति (सूत्रं४०)दसमस्स पाहुडस्स सत्तम पाहुडपाहु समत्त। JAIMEaratiminumational अथ दशमे प्राभूते प्राभूतप्राभृतं- ६ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं-७ आरभ्यते ~263~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy