________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
॥१०३॥
[३४]
दीप अनुक्रम
सूर्यप्रज्ञ- हि पञ्चभिर्भागे हुते लब्धाः षण्मुहर्ता इति, उक्त च-"अभिई छच्च मुहुत्ते चत्तारि य केवले अहोरत्ते । सूरण सम वच्चइ/१० प्राभृते प्तिवृत्तिः इत्तो सेसाण बुच्छामि ॥१॥"[ग्रंथा० ३०००] तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि षट् २प्राभृत(मल०)
अहोरात्रानेकविंशतिं च मुहर्सान् यावत् सूर्येण समं योगमुपयन्ति तानिपटू, तद्यथा-सयभिसया'इत्यादि, तथाहि- माभृतं, एतानि नक्षत्राणि प्रत्येकं चन्द्रेण सम सार्खान अयखिंशत्सङ्ख्याकान् सप्तपष्टिभागानहोरात्रस्य ब्रजन्ति अपार्द्धक्षेत्रत्वादे- नक्षत्रासूय तेषां, तत एतावतः पञभागानहोरात्रस्य सूर्येण समं वजन्तीति प्रत्येयं, प्रागुक्तकरणप्रामाण्यात्, त्रयस्त्रिंशतश्च पश्चभि
योगासू३४ भीगे हृते लब्धाः षट् अहोरात्राः, पश्चादवतिष्ठन्ते सा स्त्रयः पञ्चभागाः, ते सवर्णनाया जाताः सप्त, मुहू नयनाय |त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे २१०, एते च मुहार्द्धगते, ततः परिपूर्णमुह नयनाय दशभिर्भागो हियते, | लब्धा एकविंशतिर्मुहाः, उच-"सयभिसया भरणीओ अद्दा अस्सेस साइ जिहा य । वचंति मुहुत्ते इतकवीस छञ्चेवऽहोरत्ते ॥ १॥" तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रयोदश अहोरात्रान् द्वादश च मुहर्तान् यावत् सूर्येण समं योगं युञ्जन्ति तानि पञ्चदश, तद्यथा-'सवणो' इत्यादि, तथाहि-अमूनि परिपूर्णान् सप्तपष्टिभागान् चन्द्रेण समं ब्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य सप्तपष्टिसयान गच्छन्ति, सप्तपष्टेच
॥१०॥ | पञ्चभिर्भागे लब्धास्त्रयोदश अहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतः, तौ त्रिंशता गुण्येते, जाताः षष्टिः, तस्याः पञ्चभि-I भोगे हते लब्धा द्वादश मुहाः , उक्तं च-“अवसेसा नक्खत्ता पचरसवि सूर सहगया जंति । बारस चेव मुहुत्ते तेर-18 सय समे अहोरते ॥१॥" तथा तत्र-तेषामष्टाविंशतिर्नक्षत्राणां मध्ये यानि नक्षत्राणि विंशतिमहोरात्रान् श्रीन मुहू
[४८]
~213~