SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [४], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञ माभतम् त्तिः प्रत (मल०) ॥७०॥ सूत्रांक [२५] दीप अनुक्रम [३९] शत्रमाह-ता कहं ते इत्यादि, ता इति पूर्ववत् कथं भगवन् ! त्वया तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् १, एव- मुक्त भगवान् एतद्विषये यावत्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति-तत्थेत्यादि, तत्र-तस्यां तापक्षेत्रसंस्थिती विषये खल्विमाः षोडश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां षोडशानां परतीर्थिकानां मध्ये एके एवमाहुः-गेहसंठिय'त्ति गेहस्येव-वास्तुविद्याप्रसिद्धगृहस्येव संस्थितं-संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रैवोपसंहारमाह-'एगे एवमाहंसु, एवं जाव वालग्गपोत्तियासंठिया तावखित्तसंठिई पन्नत्ता इति, एवं-अनन्तरोकेन प्रकारेण चन्द्रसूर्यसंस्थितिगतेन प्रकारेणेत्यर्थः, गृहसंस्थिताया ऊवं तावत् वक्तव्यं यावद्वालाग्रपोत्तिकासंस्थिता प्रज्ञप्ता इति, तथैवम्-'एगे पुण एवमाहंसु गेहावणसंठिया तावखेत्तसंठिई पण्णत्ता, एगे एवमाईसु २, एगे पुण एवमाइंसु पासायसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमासु २, एगे पुण एवमाइंसु गोपुरसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ४, एगे पुण एवमाहंसु पिच्छाघरसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहम ५, एगे पुण एवमासु वलभीसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमासु ६, एगे पुण एवमाइंसु हम्मियतलसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाइंसु ७, एगे पुण एवमासु वालग्गपोत्तिवासंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमासु अत्र सर्वेष्वपि पदेषु विग्रहभावना प्रागिव कर्तव्या, 'एगे पुण'इत्यादि एके पुनरेवमाहुः 'जस्संठिय'त्ति यत् संस्थित-संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपो द्वीपस्तत्संस्थिता-तदेव--जम्बूद्वीपगतं संस्थित-संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रोपसंहारः 'एगे एवमाहंसु'९, एके पुनरेवमाहुः-यत्संस्थितं भारतं वर्षे तत्संस्थिता SAREarathinintenational ~147~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy