SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ आगम "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [२०], ........ ..--- प्राभतप्राभूत [-1, ... .................- मूलं [१०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०५] A दीप सूर्यमान जया ण'मित्यादि, ता इति-तत्र यदा राहुदेव आगच्छन् कुतश्चित्स्थानात् गच्छन् वा क्वापि स्थाने विकुर्वन् वा-स्वेच्छ- २० प्राभृते या तां तां बिक्रियां कुर्वन् वा परिचरणबुद्ध्या इतस्ततो गच्छन् या चन्द्रस्य वा सूर्यस्य वा लेश्या-विमानगतधवलि- राहुक्रिया(मल) Iमानं 'पुरच्छिमेणं'ति पौरस्त्येनावृत्त्याग्रभागेनावृत्त्यत्यर्थः, पाश्चात्यभागेन व्यतिब्रजति-व्यतिक्रामति तदा णमिति अधिकार। ॥२८९॥ माग्वत् पौरस्त्येन चन्द्रः सूर्यो वाऽऽस्मानं दर्शयति पश्चिमभागेन राहा, किमुक्तं भवति !-तदा मोक्षकाले चन्द्रः सूयो सू१०४ &वा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताच्च पश्चिमभागे राहुरिति, 'एवं जया णं राह' इत्याद्यपि दक्षिणोत्तरविषयं सूत्र भावनीयं, 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिटापेन 'पञ्चत्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं| | आषरित्ता दाहिणेणं बीईवयइ'इत्येतविषये अपि द्वे सूत्रे वक्तव्ये, ते चैवम्-'ता जया णं राहू देवे आगच्छमाणे० & विचमाणे वा० चंदस्स या सूरस्स वा लेसं पञ्चस्थिमेणं आवरित्ता पुरछिमेणं बीइययह तया णं पञ्चस्थिमेणं चंदे सूरे बा | उबदसेइ पुरच्छिमे णं राहू, एवं द्वितीयसूत्रेऽपि वक्तव्यं, एवं जया णमित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमो-13 |त्तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, 'ता जया 'मित्यादि, सुगम, नवरमयं भावार्थः-यदा चन्द्रस्य सूर्यस्य बा लेश्यामावृत्य स्थितो भवति राहुस्तदा लोके एवमुक्तिर्यथा राहुणा चन्द्रः सूर्यो या गृहीत इति, यदा तु राहुलेश्यामावृत्य पार्थेन व्यतिक्रामति तदैवं मनुष्याणामुक्तिः यथा चन्द्रेण सूर्येण||॥२८९।। बा राहोः कुक्षिभिन्ना, राहोः कुक्षि भित्त्वा चन्द्रः सूर्यो वा निर्गत इति भायः, यदा च राहुश्चन्द्रस्य सूर्यस्य वा लेश्या&ामावृत्य प्रत्ययष्यष्कते-पश्चादवसर्पति तदैवं मनुष्यलोके मनुष्याः प्रबदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति, अनुक्रम [१९५] ~ 583~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy