SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१०० ] + गाथा: दीप अनुक्रम [१२९ -१९२] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [-] मूलं [ १००] + गाथा: . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राभृत [१९], मुनि दीपरत्नसागरेण संकलित.. सूर्यज्ञठिवृत्तिः ( मल० ) ॥२८॥ त्यादि, अन्तर्मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपा देवास्ते किं उपपन्नाः - सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्वमुपपन्ना ऊर्ध्वोपपन्नाः कल्पेषु सौधर्मादिषु उपपन्नाः कल्पोपपन्नाः विमानेषु सामान्येषूपपन्ना विमानोपपन्नाः चारोमण्डलगत्या परिभ्रमणं तमुपपन्ना - आश्रिताश्ञ्चारोपपन्नाः चारस्य यथोकरूपस्य स्थिति:- अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः, गतौ रतिः- आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिंमात्रमुक्तं, सम्प्रति साक्षाद् गतिं प्रश्नयति-'गतिसमापन्ना' गतियुक्ताः, एवं प्रश्ने कृते भगवानाह 'ता ते णं देवा' इत्यादि, ता इति पूर्ववत् ते चन्द्रादयो देवा नोर्ध्वोपपन्नाः नापि कल्पोपपन्नाः किन्तु विमानोपपन्नाः चारोपपन्नाः- चारसहिता नो चारस्थितिकाः, तथा स्वभा बतोऽपि गतिरतिकाः साक्षाद् गतियुक्ताश्च, ऊर्ध्वमुखीकृत कलम्बु का पुष्पसंस्थान संस्थितैर्योजन साहस्रिकैः - अनेक योजनसहस्र | प्रमाणैस्तापक्षेत्रैः साहस्रिकाभिः - अनेकसहस्रसङ्ख्याभिर्ब्राह्याभिः पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिः - विकुर्वितनानारूपधारिणीभिः, महता रखेगेति योगः अहतानि - अक्षतानि अनघानीत्यर्थः यानि नाव्यानि गीतानि वादित्राणि च याश्च तयो चीणा ये च तलताला - हस्तताला यानि च त्रुटितानि-शेपाणि तूर्याणि ये च घनाघनाकारा ध्वनिसाधर्म्यात् पटुप्रवादिता - निपुणपुरुषप्रवादिता मृदङ्गास्तेषां रवेण तथा स्वभावतो गतिरतिकैर्बाह्यपर्षदन्तर्गतैर्देवैवेंगेन गच्छत्सु विमानेषु उत्कृष्टितः - उत्कर्षवशेन ये मुध्यन्ते सिंहनादा यश्च क्रियते बोलो बोलो नाम मुखे हस्तं दस्वा महता शब्देन पूत्करणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह अच्छे-अतीव स्वच्छमतिनिर्मल जाम्बूनदर बहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षी For Palata Use On ~ 567~ १९ प्राभृते चन्द्रवृक्षा दि चन्द्रा दीनामूर्ध्वो त्पन्नत्वादि सू १०० |॥२८१॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy