________________
आगम
(१६)
प्रत
सूत्रांक
[८९-९३]
गाथा
दीप
अनुक्रम
[११७
-१२२]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृत [१८],
प्राभृतप्राभृत [-]
मूलं [८९-९३] + गाथा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
Educator
णत्वनिर्देशोऽभेदोपचारात् यथा पाटलिपुत्रात् राजगृहं नव योजनानी त्यादौ, एवमुत्तरेष्वपि सूत्रेषु भावनीयं, अत्रोपसंहा रमाह-एगे एवमाहंसु' १, एके पुनरेवमाहुः ता इति पूर्ववत्, द्वे योजनसहस्रे भूमेरूर्ध्व सूर्यो व्यवस्थितः अर्द्धतृतीयानि योजनसहस्राणि चन्द्रः अत्रोपसंहारः 'एगे एवमाहंसु' २, एवं शेषाण्यपि सूत्राणि भावनीयानि, 'एएण'मित्यादि, एतेन - अन्तरोदितेनाभिलापेन शेषप्रतिपत्तिगतमपि सूत्रजातं नेतव्यं तच्चैयम्- 'तिष्णी'त्यादि, एगे पुण एवमाहंसु तिष्णि जोअणसहस्साई सूरे उहुं उच्चतेणं अजुडाई चंदे एगे एवमाहंसु ३, 'ता चत्तारी'त्यादि एगे पुण एवमाहंसु ता चत्तारि जोयणसहस्साई सूरे उद्धं उच्चतेणं अद्धपंचमाई चंदे एगे एवमाहंसु ४, 'ता पंचे'त्यादि, एगे पुण एवमाहंसु ता पंच जोयणसहस्साई सूरे उद्धं उच्चत्ते अद्धछडाई बंदे एगे एवमाहंसु ५ 'एवं छ सूरे अद्धसत्तमाई चंदे' एगे पुण एवमाहंसु ता छ जोयणसहस्साई सूरे उहूं उच्चतेणं अद्धसत्तमाई चंदे एगे एवमाहंसु ६ 'सन्त सूरे अट्टमाई चंदे' इति एगे पुण एवमाहंसु ता सत्त जोयणसहस्साई सूरे उ उच्चत्तेणं अडमाई चंदे एगे एवमाहंसु ७ 'अट्ठ सूरे अद्धनवमाई चंदे' इति एगे पुण एवमाहंसु ता अद्ध जोयणाई सूरे उहुं उच्चत्तेणं अद्धनयमाई चंदे एगे एवमाहंसु ८ 'नव सूरे अद्धदसमाई चंदे' इति एगे पुण एवमाहंसु ता नव जोयणसहस्साई सूरे उहूं उच्चतेणं अद्धदसमाई चंदे एगे एवमाहंसु ९ 'दस सूरे अद्धरकारसाई चंदे' इति, एगे पुण एवमाहंसु ता दस जोयणसहस्साई सूरे उहूं उच्चतेणं अद्धएकारसाई चंदे एगे एवमाहंसु १० 'एक्कारस सूरे अद्घबारस चंदे' इति, एगे पुण एवमाहंसु ता इक्कारस जोयणसहस्साई सूरे उहूं उच्चत्तेणं अद्धवारस चंदे एगे एवमाहंसु ११ 'बारस सूरे अद्धतेरसमाई
For Para Use Only
~ 524~