SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१] दीप अनुक्रम [८] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - प्राभृत [११], मुनि दीपरत्नसागरेण संकलित. प्राभृतप्राभृत [-], मूलं [ ७१] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः २०, तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसु नक्षत्रस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य एकविंशतिद्वषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः शेषा इति, पञ्चमाभिवर्द्धितसंवत्सरपर्यवसानं च द्वाषष्टितमपौर्णमासी परिसमाप्तिसमये, ततो यदेव प्राक् द्वाषष्टितमपौर्णमासी परिसमाधिसमये चन्द्रनक्षत्रयोगपरिमाणं सूर्य नक्षत्रयोगपरिमाणं वोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायामेकादशं प्राभृतं समाप्तम् तदेवमुक्तमेकादर्श प्राभृतम्, सम्प्रति द्वादशमुच्यते तस्य चायमर्थाधिकारः, यथा 'कति संवत्सरा भवन्ति' तद्विषयं अत्र एकादशं प्राभृतं परिसमाप्तं प्रश्नसूत्रमाह ता कति णं संवच्छरा आहितातिवदेज्जा ?, तत्थ खलु इमे पंच संवच्छरा पं० तं०-णक्खत्ते चंदे उडू आदिचे अभिवद्दिते, ता एतेसि णं पंचन्हं संवच्छराणं पढमस्स नक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्ते २ अहोरतेणं मिजमाणे केवतिए राईदियग्गेणं आहितेति वदेखा ?, ता सत्तावीस राईदिदाई एक वीसं च सत्तट्टिभागा राईदिपस्स राईदियग्गेणं आहितेति वदेजा, ता से णं केवलिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता अट्ठसए एकूणवीसे मुहृत्ताणं सत्तावीसं च सत्तट्टिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेतिवदेज्या, ता एएसि णं अद्धा दुवालक्खुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राईदियग्गेणं आहिता तिवदेखा ?, ता तिष्णि सत्तावीसे राइदिसते एकावन्नं च सत्तट्टिभागे राईदियस्स राइदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तगण आहितेति वदेजा है, ता णव मुद्दत्तसहस्सा For Parts Only अथ द्वादशं प्राभृतं आरभ्यते ~ 408~ www.nary org
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy