SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ६९ ] दीप अनुक्रम [९६] सूर्यप्रज्ञशिवृत्तिः ( मल० ) ॥१९४॥ “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृत [१०], प्राभृतप्राभृत [२२], मूलं [ ६९ ] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूरे जोयं जोएति तंसि देसंसि से णं इमाई सत्तदुबी राईदिपसताई उवाहणावेत्ता पुणरवि से सूरे तेणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अजणक्खसेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाई अट्ठारस बीसाई राईदिवसताई उबादिणावेत्ता पुणरवि सूरे अण्णेणं चेव णक्ख सेणं जोयं जोएति तंसि देसंसि, ता जेणं अजणक्खन्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सद्वाहं रारंदिवसयाई उवाइणाविता पुणरवि से सूरे तेणं चेच णक्खत्तेणं जोयं जोएति तंसि देसंसि ( सूत्रं ६९ ) । । सम्प्रति यनक्षत्रं तादृशनामकं तदेव वा तस्मिशेव देशेऽन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्द्दिदिक्षुराह--'ता जेणं अज्ज नक्खत्तेणं' इत्यादि, ता. इति पूर्ववत्, येन नक्षत्रेण सह चन्द्रो य-विवक्षिते दिने योगं युनक्ति-करोति यस्मिन् देशे स चन्द्रो णमिति वाक्यालङ्कारे इमानि - वक्ष्यमाणसाकानि तान्येवाद - अष्टौ मुहूर्त्तशतानि एकोनविंशानि - एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिं द्वाषष्टिभागान् एकस्थ च द्वाषष्टिभागस्य षट्षष्टिं सप्तषष्टिभागानुपादाय गृहीत्वा अतिक्रम्येत्यर्थः पुनरपि स चन्द्रोऽन्येन द्वितीयेन सहनाम्ना नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे, इयमत्र भावना - दह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीमाणि तेभ्यो मन्दगतयः सूर्यास्तेभ्योऽपि मन्दगतयश्चन्द्रमसः, एतच्चाप्रे स्वयमेव प्रपचयिष्यति, पट्पञ्चाशनक्षत्राणि प्रतिनियतापान्तरालदेशानि चक्रवालमण्डलतया व्यवस्थितानि सदैव एकरूपतया परिभ्रमन्ति, तत्र किल युगस्यादावभिजिता नक्षत्रेण सह योगमधिगच्छति चन्द्रमाः, स च योगमुपागतः सन्ः शनैः शनैः पश्चादवष्वष्कते तस्य नक्षत्रेभ्योऽतीव मन्द Ja Education International For Parts Only ~393~ १० प्राभृते २२ प्राभृतप्राभृते तादृगन्यनक्षत्रयोगः सू ६९ | ॥ १९४॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy