SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [६०] दीप अनुक्रम [८७] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृतप्राभृत [२२], मूलं [६० ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं वीसं अहोरते तिन्निय मुहुत्ते सूरेण सद्धिं जोयं जोएंति, एएसि णं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चैव उच्चारेयवं, ता एतेसि णं छप्पण्णाए णक्खताणं तत्थ जे ते णक्खत्ता जे णं चत्तारि अहोरते छच मुहुत्ते सूरेण सद्धिं जोयं जोपंति, ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं बारस, तंजहा- दो सतभिसया दो अदा दो अस्सेसा दो साती दो विसाहा दो जेट्ठा, तत्थ जे ते णकुखत्ता जेणं तेरस अहोरते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं तीसं, तंजहा- दो सवणा जाब दो पुवासाढा, तत्थ जे ते णक्खसा जेणं वीसं अहोरसे तिष्णि य मुहुसे सूरेण जोपं जोएंति, ते णं बारस, तंजहा-दो उत्तरापोडवता जाब उत्तरासाढा (सूत्रं ६० ) । 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं !-केन 'नक्खत्तविजयंति विपूर्वश्चि स्वभावात् स्वरूपनिर्णये वर्त्तते, तथा चोक्तमन्यत्र " आप्तवचनं प्रवचनं ज्ञात्वा विचयस्तदर्थनिर्णयनम् ।” तत्र विचयनं विश्वयो नक्षत्राणां विचयो नक्षत्रविश्वयः - नक्षत्राणां स्वरूपनिर्णय आख्यात इति वदेत् , भगवानाह - 'ता अयण्ण' मित्यादि, इदं जम्बूद्वी पवाक्यं पूर्ववत् परिपूर्ण स्वयं कृत्वा परिभावनीयं, 'ता जंबुद्दीचे ण'मित्यादि, तत्र जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे द्वौ चन्द्रों प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यो तापितवन्तौ तापयतस्तापयिष्यतः, षट्पञ्चाशन्नक्षत्राणि चन्द्रादिभिः सह योगमयुञ्जन् युञ्जन्ति योश्यन्ति, तत्र तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति- 'तंज' त्यादि Educatuny Internationa For Parts Only ~356~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy