SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३९] दीप महुर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पसु समषष्टिभागेषु गतेषु २८।२६।६। द्वितीयां पौषीममावास्यां पूर्वाषाढानक्षत्र वयोर्मुहूर्तयोरेकस्य च मुहूर्तस्यैकोनविंशतौ द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्यैकोनविंशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु २११९ । १९ । तृतीयामधिकमासभाविनी पौषीममावास्थामुत्तराषाढानक्षत्रमेकादशसु | मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनषष्टी द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयविंशति सप्तपष्टिभागेषु गतेषु ११॥ ५९।१३, चतुर्थी पौषीममावास्यां पूर्वापाढानक्षत्रं पञ्चदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाप ष्टिभागस्य षट्चत्वारिंशति सक्षषष्टिभागेषु गतेषु १५। ५६। ४६, पञ्चमी पौषीममावास्यां मूलनक्षत्रमेकोनविंशती मुहूर्ते4वेकस्य च मुहूर्तस्य पञ्चसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनपष्टौ सप्तषष्टिभागेवंतिकान्तेषु १९ । ५।५९ परि समापयति । 'माहिं तिण्णि अभीई सवणो धणिहा' इति, अत्राप्येवं सूत्रालापक:-'ता माहिणं अमावासं कह नक्खत्ता जोएंति ?, ता तिणि नक्खत्ता जोएंति, तंजहा-अभिई सवणो धणिहा य एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि माघीममावास्यां परिसमापयन्ति, तद्यथा-उत्तराषाढा अभिजित् श्रवणश्च, तथाहि-प्रथमां माघीममावास्यां श्रवणनक्षत्रं दशसु मुहूर्तेब्वेकस्य च मुहूर्तस्य षड्विंशतो द्वापष्टिभागेष्वेकस्य द्वापष्टिभागस्याष्टसु सप्तपष्टिभागेषु गतेषु । १०।२६। ८, द्वितीयां माधीममावास्यामभिजिन्नक्षत्रं त्रिषु मुहूतेष्वेकस्य च मुहूर्तस्य षडूविंशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्थ विंशती सप्तपष्टिभागेषु गतेषु । ३।२६।२०, तृतीयां माघीममावास्यां श्रवणनक्षत्र योविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्यैकोनचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चत्रिंशति सप्तपष्टिभागेषु ॐॐॐॐॐॐ अनुक्रम [४९] ~254~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy