________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[३५]
दीप
सूर्यप्रज्ञपुषासाढा, तत्थ जे णक्खत्ता पच्छंभागा समखेत्ता तीसतिमुहुत्ता पं०,ते दस, तंजहा-अभिई सवणो
१०माभृते सिवृत्तिः
माधणिट्ठा रेवती अस्सिणी मिगसिरं पूसो हत्थो चित्ता अणुराधा, तत्थ जे ते णवत्ता संभागा अद्ध-18प्राभूत(मल०) खेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तंजहा-सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते
XI प्राभृतं पक्वत्ता उभयंभागा दिवडखेत्ता पण्णतालीसं मुहुत्ता पं० ते णं छ, तंजहा-उत्तरापोट्ठवता रोहिणी पुण-पश्चाद्धागा॥१०४॥ बसू उत्तराफग्गुणी विसाहा उत्तरासाढा (सूत्रं ३५) दसमस्स ततियं पाहुडपाहुड समत्तं ॥
दीनि सू३५ | 'ता कहं तेइत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण भगवन् ! त्वया एवंभागानि-वक्ष्यमाणप्रकारभागानि नक्षत्राणि आख्यातानि इति भगवान् वदेत् !, एवमुक्के भवगानाह-'ता एएसि ण'मित्यादि, 'ता' इति पूर्ववत्, एते| पामष्टाविंशतेनक्षत्राणां मध्येऽस्तीति सन्ति तानि नक्षत्राणि यानि पूर्वभागानि-दिवसस्य पूर्वभागश्चन्द्रयोगस्यादिमधि-3 कृत्य विद्यते येषां तानि पूर्वभागानि 'समक्खेत्ता' इति सम-पूर्णमहोरात्रप्रमित क्षेत्रं चन्द्रयोगमधिकृत्यास्ति येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहर्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि पश्चाद्भागानि-दिवसस्य पश्चात्तनो भागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पश्चाभागानि समक्षेत्राणि त्रिंशन्मुहर्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि 'नक्कंभागानि' नक्तं-रात्री चन्द्रयोगस्यादिमधिकृत्य भागः-अवकाशो येषांतानि तथा, 'अपार्द्धक्षेत्राणी ॥१०॥ ति अपगतमर्द्ध यस्य तदपाई, अर्द्धमात्रमित्यर्थः, अपार्द्धमर्द्धमात्र क्षेत्रमहोरात्रप्रमितं येषां चन्द्रयोगमधिकृत्य तानि अपार्द्धक्षेत्राणि, अत एव पश्चदशमुहूर्तोनि, पञ्चदश चन्द्रयोगमधिकृत्य मुहर्चा विद्यन्ते येषां तानि तथा प्रजातानि, तथा
अनुक्रम [४५]
~213~