SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [३४] दीप अनुक्रम [४४] सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥१०३॥ सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [२], मूलं [३४] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. प्राभृतं योगः सू ३४ पञ्चभिर्भागे हृते लब्धाः षण्मुहूर्त्ता इति उक्तं च--"अभिई उच्च मुहुत्ते चत्तारि य केवले अहोरते । सूंरण समं वच्चइ ४१० प्राभृते इत्तो सेसाण बुच्छामि ॥ १ ॥” [ ग्रंथाग्रं० ३००० ] तथा तत्र - तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि पटू २ प्राभृतअहोरात्रानेकविंशतिं च मुहर्त्तान् यावत् सूर्येण समं योगमुपयन्ति तानि षटू, तद्यथा - 'सयभिसया' इत्यादि, तथाहि---- एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्द्धान् श्रयस्त्रिंशत्सयाकान् सप्तषष्टिभागानहोरात्रस्य ब्रजन्ति अपार्द्धक्षेत्रत्वादे-नक्षत्रैः सूर्य तेषां तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं त्रजन्तीति प्रत्येयं प्रागुक्तकरणप्रामाण्यात्, त्रयस्त्रिंशतश्च पश्चभिभगे हृते लब्धाः षट् अहोरात्राः, पश्चादवतिष्ठन्ते सार्द्धास्त्रयः पञ्चभागाः, ते सवर्णनायां जाताः सप्त, मुहर्त्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे २१०, एते च मुहर्त्तार्द्धगते, ततः परिपूर्णमुहर्त्तानयनाय दशभिर्भागो हियते, लब्धा एकविंशतिर्मुहर्त्ताः, उक्तं च – “सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा य । वचंति मुहुत्ते इक्कवीस छच्चेवऽहोरते ॥ १ ॥” तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रयोदश अहोरात्रान् द्वादश च | मुहर्त्तान् यावत् सूर्येण समं योगं युञ्जन्ति तानि पश्चदश, तद्यथा - 'सवणो' इत्यादि, तथाहि - अमूनि परिपूर्णान् सप्त| पष्टिभागान् चन्द्रेण समं व्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य सप्तषष्टिसान् गच्छन्ति, सप्तषष्टेश्व पञ्चभिर्भागे लब्धास्त्रयोदश अहोरात्राः, शेषौ च द्वौ भागौं तिष्ठतः, तौ त्रिंशता गुण्येते, जाताः षष्टिः, तस्याः पञ्चभिर्भागे हृते लब्धा द्वादश मुहर्त्ताः उक्तं च- " अवसेसा नक्खता परसवि सूर सहगया जंति । वारस चैव मुहुत्ते तेरसय समे अहोरते ॥ १ ॥” तथा तत्र - तेषामष्टाविंशतिर्नक्षत्राणां मध्ये यानि नक्षत्राणि विंशतिमहोरात्रान् त्रीन मुहू For Pasta Use Only ~ 211~ ॥१०३॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy