SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [६] ....................-- प्राभतप्राभत -1, ................-- मूल [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७] देव प्राकनादिनप्रमाणमोज उत्पद्यते, सूत्रे च ओजःशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वादार्षत्वाद्वा, अत्रैवोपसंहारः || 'एगे एवमासु' १, एके पुनरेवमाहुः, 'ताइति पूर्ववत्, अनुमुहूर्तमेव-प्रतिमुहर्तमेव सूर्यस्य ओज़ोऽन्यदुत्पद्यते अन्यच्च प्राक्तनमपति, अत्रैवोपसंहारः 'एगे एवमासु'२, एवं 'मित्यादि, एवं-उक्तेन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्तिविशेष-8 भूतेनालापकेन शेष प्रतिपत्तिजातं नेतव्यं, तानेवाभिलापविशेषान् दर्शयति-ता अणुराइदियमेवे'त्यादि, सुगम, नवरं रात्रिन्दिवं रात्रिन्दिवमनु अनुरात्रिंदिवमित्येवं सर्वत्र विग्रहभावना करणीया, पाठः पुनरेवं सूत्रस्य वेदितव्य:एगे एवमाहेसु ता अणुराइंदियमेव सूरियस्स ओया अण्णा उप्पज्जइ अन्ना अवेति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु ता अणुपक्खमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु ४, एगे पुण एवमाहसु ता अणुमासमेव सूरियस्स ओया अण्णा उप्पज्जति(अन्ना) अवेइ,एगे एवमाहंसु ५, एगे पुण एवमाहंसु ता अणुउउमेव सूरियस्स ओआ अन्ना उपजइ, अन्ना अवेह, एगे एवमाहंसु ६, एगे एवमासु ता अणुअयणमेव सूरियरस ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु ७, एगे पुण एषमाइंसु ता अणुसंवच्छरमेव सूरियस्स ओजा अन्ना उप्पजइ अन्ना अवेइ, पाएगे एवमाहंसु८, एगे पुण एवमासु ता अणुजुगमेव सूरियस्स ओआ अन्ना उप्पज्जइ अन्ना अवेइ, एगेएवमाहंसु ९,एगे पुण एवमाहंसु ता अणुवाससयमेव सूरियस्स ओया अन्ना उप्पज्जइ अण्णा अवेइ,एगे एवमाहंसु १०, ता एगे पुण एवंमाइंसु अणुवाससहस्समेव सूरियस्स ओआ अण्णा उप्पजइ अन्ना अवेइ, एगे एवमासु ११, एगे पुण एवमासु ता अणुवाससय-४ सहस्समेव सूरियस्स ओया अण्णा उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु १२, एगे पुण एवमाहेसु ता अणुपुषमेव मूरि दीप अनुक्रम [३७] ~166~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy