________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९२]
पना- चायुर्वेदयते 'एस ण'मित्यायुपसंहारवाक्यं । नामकर्म द्विधा-शुभनामकर्म अशुभनामकर्म च, तत्र शुभनामकर्माधि- २३कर्मप्रया: मल
कृत्य सूत्रमाह-'सुभनामकम्मस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत् ,निर्वचनं चतुर्दशविधोऽनुभावः प्रज्ञप्तः, तदेव कृतिपदे य० वृत्ती. च चतुर्दशविधत्वं दर्शयति-'इटा सहा' इत्यादि, एते शब्दादय आत्मीया एव परिगृह्यन्ते, नामकर्मविपाकस्य चिन्त्य-कर्मानुभा॥४३॥
मानत्वात् , तत्र वादित्राद्युत्पादिता इत्येके, तदयुक्तं, तेषामन्यकर्मोदयनिष्पाद्यत्वात् , इष्टा गतिमत्तवारणाधनुका|रिणी शिविकाद्यारोहणतश्चेत्येके, इष्टा स्थितिः सहजा सिंहासनादौ चान्ये, इष्ट लावण्यं-छायाविशेषलक्षणं कुङ्कुमाद्य- २९२ नुलेपनजमित्यपरे इष्टा यशःकीर्तिः यशसा युक्ता कीर्तिः२, यशःकीयोश्चायं विशेषः-'दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः' 'इट्टे उट्ठाणकम्मवलवीरियपुरिसक्कारपरकमें' इति उत्थानं-देहचेष्टाविशेषः कर्म-आरेचनभ्रमणादि। बलं-शारीरसामर्थ्यविशेषः वीर्य-जीवप्रभवः स एव पुरुषकारः-अभिमानविशेषः स एव निष्पादितखविषयः परा-1 कमः इष्टवरता-बल्लभखरता, तत्र इष्टाः शब्दा इति सामान्योक्तावियं विशेषोक्तिस्तदन्यबहुतमत्यापेक्षाऽवगन्तव्या, 'कांतखरते'ति कान्तः-कमनीयः सामान्यतोऽभिलषणीय इत्यर्थः, कान्तः खरो यस्य स तथा तद्भावः कान्तखरता,
'प्रियखरते ति प्रियो-भूयोऽभिलपणीयः प्रियः खरो यस्य स तथा तद्भावः प्रियखरता, 'मणुण्णस्सरता' इति उप-15 करतभावोऽपि खालम्बनप्रीतिजनको मनोज्ञः स खरो यस्य स मनोज्ञखरस्तद्भायो मनोज्ञखरता, 'जं वेएइ' इत्यादि, ये
वेदयते पुद्गलं वीणावर्णकगन्धताम्बूलपट्टशिविकासिंहासनकुङ्कुमदानराजयोगगुलिकादिलक्षणं, तथा च वीणादिसं
दीप
अनुक्रम [५३९]
॥४६॥
रव
~930~