SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३१] दीप अनुक्रम [१५५] प्रज्ञापना याः मल य० वृत्ती. ॥ ४३ ॥ Jan Education “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-], मूलं [३१] पदं [१]. उद्देशक: [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः १ प्रज्ञाप नापदे नै सप्तविधत्वं नैरयिकाणां पृथिवीभेदेन अन्यथा प्रभूतभेदत्वमपि घटते, ततः पृथिवीभेदत एव सप्तवि - धत्वं तद्यथेत्यादिनोपदर्शयति-रत्नानि वज्रवैडूर्यादीनि, प्रभाशब्दोऽत्र सर्वत्रापि खभाववाची रत्नानि प्रभा - स्वरूपं यस्याः सा रत्नप्रभा - रलबहुला रत्नमयीति भावार्थः, सा चासौ पृथिवी च २ तस्यां नैरयिका रत्नप्रभापृथिवीनैरयिकाः, एवं ' सकरप्पहा पुढविनेरइया' इत्यादि भावनीयम्, उपसंहारमाह- 'सेतं नेरइया ' ॥ अधुनोद्देशक्रमप्रामाण्यानुसर- ६ श्वेन्द्रिय तस्तिर्यक्रपञ्चेन्द्रियान् प्रतिपिपादयिपुराह रविकप (सू. ३१३२) से किं तं पंचिदियतिरिक्खजोणिया ?, पंचिदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं०-१ जलयरपंचिंदियतिरिक्खजोणिया य १ थलयरपंचिदियतिरिक्खजोणिया य २ खहयरपंचिंदियतिरिक्खजोणिया य ३ । ( सू० ३२ ) अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः १, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका स्त्रिविधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे-' त्यादि, जले चरन्ति पर्यटन्तीति जलचराः, 'आधारादिति' दृप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपञ्चेन्द्रियतिर्यग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे-आकाशे चरन्तीति खचराः, प्राकृतत्वादात्वाच्च ' खहचरा' इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः । से किं तं जलयरपंचिदियतिरिक्खजोणिया ?, जलयरपंचिदियतिरिक्खजोणिया पंचविहा पन्नत्ता, तं०-१ मच्छा २ कच्छभा ३ गाहा ४ मगरा ५ सुसुमारा ॥ से किं तं मच्छा ?, मच्छा अणेगविहा पन्नता, तं सहमच्छा खवल्लमच्छा For Pal Use Only अत्र पञ्चइन्द्रिय-जीवस्य प्रज्ञापना मध्ये तिर्यञ्चयोनिक-जीवस्य प्रज्ञापना आरभ्यते ~90~ sereststrea ॥ ४३ ॥ Brary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy