SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: r sercera प्रत सूत्रांक [२७२] । 'वेउवियसरीरस्स णमित्यादि, जघन्यतोऽङ्गुलासङ्ख्येयभागं नैरयिकादीनां भवधारणीयस्यापर्याप्तावस्थायां वातकायस्य वा, उत्कर्षतः सातिरेकं योजनशतसहस्रं देवानामुत्तरवैक्रियस्य मनुष्याणां वा, 'एगिदियवेउधियसरीरस्स | 'मित्यादि, अत्र एकेन्द्रियो वातकायोऽन्यस्य वैक्रियलब्ध्यसम्भवात् , तस्य जघन्यत उत्कर्षतो वाऽवगाहनामानमनुलासङ्ख्ययभागप्रमाणं, एतावत्प्रमाणविकुर्वणायामेव तस्य शक्तिसम्भवात् , सामान्यनैरयिकसूत्रे 'भवधारणीया' भवो धार्यते यया सा भवधारणीया 'कृद्धहुल'मिति वचनात् करणे अनीयप्रत्ययः, उत्कर्षतः पञ्च धनुःशतानि, उत्तस्वैक्रिया धनुःसहस्रं सप्तमनरकपृथिव्यपेक्षया, अन्यत्रैतावत्या भवधारणीयाया उत्तरवैक्रियाया वा शरीरावगाहनाया अप्राप्यमाणत्वात् , अधुना प्रतिपृथिव्यवगाहनामानमाह-'स्यणप्पभे'त्यादि, अङ्गुलाबजयेयभागप्रमाणता प्रथमोप|त्तिकाले वेदितव्या, उत्कर्षतः सप्त धनूंषि प्रयो हस्ताः षट् चाङ्गुलानि पर्याप्तावस्थायां, इदं चोत्कर्षतः शरीरावगाहनामानं त्रयोदशे प्रस्तटे द्रष्टव्यं, शेषेषु त्वक्तिनेषु प्रस्तटेषु स्तोकं स्तोकतरं, तचैवम्-रत्नप्रभायाः प्रथमप्रस्तटे त्रयो हस्ता उत्कर्षतः शरीरप्रमाणं, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्द्धानि चाष्टावङ्गुलानि, तृतीये प्रस्तटे धनुरेकं ।। |त्रयो हस्ताः सप्तदशानुलानि, चतुर्थे वे धनुषी द्वौ हस्ती सार्द्धमेकमनुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, पष्ठे | |त्रीणि धनूंषि द्वौ हस्तौ सार्वान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धषि एको हस्तः त्रीणि चामुलानि, अष्टमे चत्वारि धपि त्रयो हस्ताः सान्येिकादशाङ्गुलानि, नवमे पञ्च धनूंषि एको हस्तो विंशतिरङ्गुलानि, दशमे षट् ॥ दीप अनुक्रम [५१८] टिळesercerceive SAREaratininternational HRIandiarary.org ~839~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy