________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२६५]
दीप अनुक्रम [५०७]
एewelescence
रणोपघातानामित्यर्थः, तथा 'विराहियसंजमाणं'ति विराधिता-सर्वात्मना खण्डितो न पुनः प्रायश्चिचप्रतिपत्ता भूयः सन्धितः संयमो यैस्ते विराधितसंयमास्तेषां 'अविराहियसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विराहियसंजमासंजमाण मिति पिराधितः-सर्वात्मना खण्डितो न पुनः प्राय चित्तप्रतिपत्त्या पुनर्नवीकृतः संयमासंयमो यैस्ते विराषितसंयमासंयमास्तेषां, असंजिनां-मनोलन्धिरहितानामकामनिर्जरावतां तथा 'तावसाण'ति परिशटितपत्राद्युपभोगवतां बालतपखिना, तथा 'कंदप्पियाति कन्दप्पः-परिहामास पणामति सेन वा ये चरन्ति ते कान्दर्षिकाः, कान्दर्पिका व्यवहारतश्चरणावन्त एव कन्दर्पकौकुच्यादि-11 कारकाः, उक्तं च-"कंदप्पे कुक्कुइए दवसीले यावि हासणकरे य । विम्हावितो य परं कंदप्पं भावणं कुणइ॥१॥ कहकहकहस्स हसणं कंदप्पो अणिहुया य उल्लावा। कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥२॥ मुमनयणवयणदसणच्छदेहिं करपायकण्णमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥३॥ वायाइ कुक्कुओ पुणतं | | जंप जेण हस्सए लोओ। णाणाविहजीवरुते कुबइ मुहतूरए चेव ॥४॥ भासह दुयं २ गच्छए य दरिओ(य)गो-| व सो सरए । सचं दवं कुणइ [कारी] फुट्टइ वहि(भरि)ओ य दप्पेणं ॥५॥ वेसवयणेहिं हास जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भण्णइ घयणोच छले नियच्छंतो ॥६॥ सुरजालमाइएहिं तु विम्हयं कुणइ तबिहजणस्स । तेसु न विम्हद य सयं आहडकहठएसुं च ॥७॥ जो संजओबि एयासु अप्पसत्यासु भावणं कुणइ । सो
SAREaratundMilona
Lunaturanorm
~813~