________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२६४]
eaeएन्टर
दीप अनुक्रम [५०६]
नवरं वासुदेवत्वं वैमानिकेभ्योऽनुत्तरोपपातवर्जेभ्यः, मण्डलिकत्वमधःसप्तमतेजोवायुवर्जेभ्यः शेषेभ्यः सर्वेभ्योऽपि| स्थानेभ्यः, सेनापतिरनत्वं गाथापतिरलत्वं वार्द्धकिरनत्वं पुरोहितरनत्वं स्त्रीरलत्वं चायःसप्तमपृथिवीतेजोवायुअनु|त्तरोपपन्नदेववर्जेभ्यः शेषेभ्यः स्थानेभ्यः, अश्वरत्नत्वहस्तिरनत्वे रत्नप्रभात आरभ्य निरन्तरं यावदासहस्रारात्, चक्ररत्नत्वं छत्ररत्नत्वं चर्मरत्नत्वं दण्डरनत्वमसिरत्नत्वं मणिरत्नत्वं काकणिरत्नत्वं चासुरकुमारादारभ्य निरन्तरं यावदीशा-19 नात् , सर्वत्र विधिवाक्ये 'अत्थेगइए लभेजा अत्वेगइए नो लभेजा' इति वक्तव्यं, प्रतिषेधे 'णो इण? समडे' इति । तदेवमुक्तानि द्वाराणि, सम्प्रति उपपातगतं किश्चिद्वक्तव्यमस्तीति तदभिधित्सुराह
अह भंते ! असंजयभवियदबदेवाणं अविराहियसंजमाणं विराहियसंजमाण अचिराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असणीण तायसाणं कंदप्पियाणं चरगपरिवायगाणं किविसियाणं तिरिच्छियाणं आजीवियाणं आभिओगियार्ण सलिंगीणं देसणवावण्णगाण देवलोगेसु उववज्जमाणाणं कस्स कहि उववाओ पण्णतो, गो! असंजयभविषदबदेवाणं जहण्णेणं भवणवासीसु उको० उवरिमगेवेजएम, अविराहियसंजमाणं जह० सोहम्मे कप्पे उको सबट्टसिद्धे, विराहियर्सजमार्ण जह० भवणवासीसु उको सोहम्मे कप्पे, अबिराहियसंजमासंजमाणं जह सोहम्मे कप्पे उको अचुए कप्पे, विराहितसंजमासंजमाणं ज. भवणवासीसु उको जोतिसिएसु, असमीणं जहन्नेणं भवणवासीसु उ० वाणमंतरेसु, तावसाणं ज० भवणवासीसु उको जोइसिएसु, कंदप्पियाणं ज० भवणवासीसु उ० सोहम्मे कप्पे, चरगपरिवायगाणं ज०
~811~