SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२६१ -२६२] दीप अनुक्रम [५०३- ५०४] पदं [२०], मुनि दीपरत्नसागरेण संकलित.. teresteeseseses “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दार [-], मूलं [२६१-२६२] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Eucation International डेजा !, जे णं भंते! आभिणिबोहियनाणसुयनाणओहिनाणाई उप्पाडेजा से णं संचाएजा सीलं वा जाव पडिवज्जितए ?, गोयमा ! णो इणद्वे समट्टे । एवं असुरकुमारेसुवि, जाव धणियकुमारेसु । एगिंदियविगलिदिएस जहा पुढवीकाइआ । पंचिदियतिरिक्खजोणिएसु मणुस्सेसु य जहा नेरइए। वाणमंतरजोहसियवेमाणिएसु जहा नेरइएस [ उववज्जह ] पुच्छा भणिया एवं मणुस्सेवि, वाणमंतरजोइसियवेमाणि एसु जहा असुरकुमारे । ( सू २६२ ) द्वित्रिचतुरिन्द्रियाः पृथिवीकायिकवत् देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषूत्पद्यन्ते, नवरं पृथिवीकायिका मनुष्येष्वागता अन्तक्रियामपि कुर्युः ते पुनरन्तक्रियां न कुर्वन्ति, तथाभवखभावात् मनःपर्यवज्ञानं पुनरुत्पादयेयुः । तिर्यक्पञ्चेन्द्रिया मनुष्याश्च सर्वेष्वपि स्थानेषूत्पद्यन्ते, तद्वक्तव्यता च पाठसिद्धा । धानमन्तरज्योतिष्कवैमानिका असुरकुमारवद् भावनीयाः । गतं चतुर्थ द्वारं । इदानीं पञ्चमं तीर्थकरत्ववक्तव्यतालक्षणं द्वारमभिधित्सुराहरयणप्पभापुढवीनेरइए णं भंते ! रयणप्पभापुढवीनेरइएहिंतो अनंतरं उबट्टिचा तित्थगरचं उभेजा १, गोयमा ! अत्थेगar मेजा अत्थे णो लभेज्जा, से केणद्वेगं भंते । एवं बुध-अत्थेगइए लभेज्जा अत्थेगहए णो लभेजा १, गो० ! जस्स णं रयणप्पभापुढवीनेर अस्स तित्थगरनामगोयाई कम्माई बढाई पुढारं निधचाई कडाई पडवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई उदिना णो उवसंताई हवंति से गं रयणप्पभापुढचीनेरइए रयणप्पभापुढवीनेरइएहिंतो अनंतरं उपहिता तित्थगरचं लभेजा, जस्स णं रयणप्पभापुढवीनेरइयस्स तित्थगरनामगोयाई णो बढाई जाव णो उदिनाई For Parta Use Only ~807~ war
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy