SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२४५] दीप अनुक्रम [४८६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], ------------- दारं [१४], मूलं [२४५] ..आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१८], मुनि दीपरत्नसागरेण संकलित.. 'आहारगे णं भंते!' इत्यादि सुगमं, नवरं 'जहण्णेणं खुडागभवग्गहणं दुसमऊण' मिति इह यद्यपि चतुःसामविकी पञ्चसामयिकी च विग्रहगतिर्भवति, आह च - "उजुया य एगवंका, दुहतोवंका गती विणिद्दिद्वा । जुज्जह तिचउवंकावि नाम चउपंचसमयाओ ॥ १ ॥” इति [ ऋज्वी चैकवा द्विधावका गतिश्च विनिर्दिष्टा । युज्यते त्रिचतुर्वक्रे अपि नाम चतुःपञ्चसमये ॥ १ ॥ ] तथापि बाहुल्येन द्विसामयिकी त्रिसामयिकी वा प्रवर्त्तते न चतुःसामयिकी पञ्चसामयिकी वा प्रवर्तते ततो न ते विवक्षिते, तत्रोत्कर्षत स्त्रिसामयिक्यां विग्रहगतौ द्वावाद्यौ समयावनाहारक इत्याहारकत्व चिन्तायां क्षुल्लकभवग्रहणं ताम्यां न्यूनमुक्तं, ऋजुगतिरकेवक्रगतिश्च न विवक्षिता, | सर्वजघन्यस्य परिचिन्त्यमानत्वात्, उत्कर्षतोऽसङ्ख्ये यकालमित्यादि सुगमं, नवरं एतावतः कालादूर्द्धमवश्यं विग्रहगतिर्भवति, तत्र चानाहारकत्वमित्यनन्तं कालमिति नोक्तं । केवलिसूत्रं सुगमं, छद्मस्थानाहारकसूत्रे 'उफोसेणं दो समया' इति त्रिसामयिकी विग्रहगतिमधिकृत्य, चतुःसामयिकी पञ्चसामयिकी च विग्रहगतिर्न विवक्षितेत्यभिहितमनन्तरं, सयोगिभवस्थ केवलिअनाहारकसूत्रे त्रयः समया अष्टसामयिकस्य केवलिसमुद्घातस्य तृतीयचतुर्थपञ्चमरूपाः, उक्तं च-" दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ १ ॥ संहरति पञ्चमे त्वन्तराणि मन्धानमथ तथा पष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ २ ॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रीदारिकयोक्ता सप्तमपष्ठद्वितीयेषु ॥ ३ ॥ कार्मणशरीर योगी Education Internation For Parts Only ~789~ nary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy