SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], --------- उद्देशक: [-1, ------------- दारं [११], -- ----- मूलं [२४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: १८ काय प्रत सूत्रांक [२४२]] प्रज्ञापनायामलयवृत्ती. ॥३९०॥ दीप अनुक्रम [४८३] ओहिदसणी णं पुच्छा, गो! जह० एगं समयं उको दो छावट्ठीओ सागरोवमाणं साइरेगाओ, केवलदसणी णं पुच्छा, गो! सातीए अपञ्जवसिते ।। दारं ११। (२४२) स्थितिपर्द 'चक्खुर्दसणी णं भंते !' इत्यादि, इह यदा त्रीन्द्रिया दिश्चतुरिन्द्रियादिषूत्पद्य तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि त्रीन्द्रियादिषु मध्ये उत्पद्यते तदा चक्षुर्दर्शनी अन्तर्मुहूर्त लभ्यते, उत्कर्षतः सातिरेकं सागरोपमसहस्रं, तच्चतुरिन्द्रियतिर्यपश्चेन्द्रियनैरयिकादिभवभ्रमणेनावसातव्यम् , अचक्षुर्दर्शनी अनाद्यपर्यवसितो यो कदाचिदपि न सिद्धिभावमधिगमिष्यति, यस्त्वधिगन्ता सोऽनादिसपर्यवसितः, तथा तिर्यक्पञ्चेन्द्रियो मनुष्यो वा तथाविधाध्यवसायादवधि-IN दर्शनमुत्पाद्यानन्तरसमये यदि कालं करोति तदाऽवधिदर्शनं प्रतिपतति, तदाऽवधिदर्शनिन एकसमयता, उत्कर्षतो|ऽवधिदर्शनी द्विषट्पष्टी सागरोपमाणि सातिरेकाणि, कथमिति चेत् !, उच्यते, इह कश्चिद्विभङ्गज्ञानी तिर्यपञ्चेन्द्रियो मनुष्यो वाऽप्रतिपतितविभङ्गज्ञान एवाविग्रहगयाऽधःसप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थिति रयिको जातः, तत्र चोद्वर्तनाप्रत्यासत्तिकाले सम्यक्त्वमुत्पाद्य ततः परिभ्रष्टस्ततोऽप्रतिपतितेन विभङ्गज्ञानेन पूर्वकोट्यायुकेषु तिर्य-18 पञ्चेन्द्रियेषु समुत्पन्नस्तत्र च परिपूर्ण खायुः प्रतिपाल्य पुनरप्रतिपतितविभङ्ग एवाधःसप्तमपृथिव्यां त्रयस्त्रिंशत्सागरो- ३९०॥ पमस्थितिको नैरयिको जातस्तत्रापि चोवृत्तिप्रत्यासत्तौ सम्यक्त्वमासाद्य परित्यजति, ततो भूयोऽप्यप्रतिपतितविभङ्ग एव पूर्वकोट्यायुष्केषु तिर्यपञ्चेन्द्रियेषु जातस्तदेवमेका षट्षष्टिः सागरोपमाणामभून् , सर्वत्र च तिर्यक्षुत्पद्यमानो ~784 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy