SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [४], -------------- मूलं [२३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मल व०वृत्ती. प्रत सूत्रांक [२३४] ॥३८०॥ दीप अनुक्रम [४७५] स्पतीनामपि निर्लेपनमागमे प्रतिषिद्धं, किं पुनः सकलवनस्पतीना, तथा भव्यानामपि, य(त) ययसांव्यवहारि- १८ कायकराशिनिपतिता असन्तवनस्पतयो न स्युः ततः कथमुपपद्येत ?, तस्मादवसीयते अस्त्यसांव्यवहारिकराशिरपिस्थितिपदं यद्तानां बनस्पतीनामनादिता, किं चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा-"अस्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो । तेवि अणताणता निगोयवासं अणुवसंति ॥ १॥" [सन्त्यनन्ता जीवा यैर्न प्रास-11 खसादिपरिणामः । तेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥१॥] तत इतोऽप्यसांव्यवहारिकराशिः सिद्धः, उक्तं च-"पचुप्पन्नवणस्सईण निल्लेवर्ण न भवार्ण । जुत्तं होइन तं जइ अचंतवणस्सई नत्थि ॥ २॥ एव मणादिवणस्सईणमस्थित्तमत्थओ सिद्धं । भण्णइ [य] इमावि गाहा गुरूवएसागया समये ॥२॥ अत्थि अर्णता हाजीवा" प्रत्युत्पन्नवनस्पतीनां तथा भव्यानां निर्लेपनं न । युक्तं भवति न तद् यद्यत्यन्तवनस्पतिनोति ॥१॥ एवमनादिवनस्पतीनामस्तित्वमर्थतः सिद्धं । भण्यते चैषाऽषि गाथा गुरूपदेशागता समये ॥२॥] इत्यादि, तत्रेदं । सूत्र सांव्यवहारिकानधिकृत्यावसेयं, न चासांव्यवहारिकान् , अविषयत्वात् सूत्रस्य, न चैतत् खमनीषिकाविजृम्भितं, |यत आहुः जिनभद्रगणिक्षमाश्रमणपूज्यपादा:-"तह कायट्ठिइकालादओ विसेसे पडुच्च किर जीवे । नाणाइवणस्स- ॥३८०॥ इणो जे संववहारवाहिरया ॥१॥"[तथा कायस्थितिकालादयो विशेषान् प्रतीत्य किल जीवान् । नानादिवनस्पतीन् ये संव्यवहारबाहाः ॥१॥] अत्रादिशब्दात् सर्वेरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि यदस्यामेव प्रज्ञाप ~ 764~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy