________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापना- याः मलय० वृत्ती.
१७लेश्यापदे उद्देश
प्रत सूत्रांक
मधिकृत्य तेजःकापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारेण व्याख्यानात् , तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेण्याद्रव्याणि तथापि तत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां भजन्ते इति भावपरावत्तियोगतः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाम इति न कश्चिदोषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य पञ्चमोद्देशकः समाप्तः॥
[२३१]
॥३७२॥
दीप अनुक्रम [४६९]
Ceelee
तदेवमुक्तः पञ्चमोद्देशकः, सम्प्रति षष्ठ उच्यते, तस्य चेदमादिसूत्रम्कति णं भंते ! लेसा पनत्ता ?, गोयमा ! छ लेसा पन्नत्ता, तंजहा-कण्ह० जाव सुकलेसा, मणुस्साणं भंते ! कइ लेसा पं०१, गो! छ लेस्साओ पं०, ०-कण्हलेसा जाब सुकलेसा । मणुस्सी पं भंते! पुच्छा, गो० छल्लेस्साओ पं०,०कण्हा जाव सुका । कम्मभूमयमणुस्साणं भंते ! कह लेसाओ पं०१, गो०1 छले०५०,०कहा जाव सुक्का, एवं कम्मभूमयमणुस्सीणवि । भरहेरवयमणुस्साणं भंते ! कति लेसाओ पं०१, गो! छले०५०,०-कण्हा जाव सुका, एवं
अथ (१७) लेश्या-पदे उद्देश- (६) आरभ्यते
...अथ कस्य कति लेश्या: वर्तते? तस्य प्ररुपणा
~748~