________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं २१७-२१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२१७-२१८]
प्रज्ञापना- या मल- य० वृत्ती.
॥३४७॥
दीप
दसोपलब्धत्वात् , शेपमौषिकसूत्रबद् वक्तव्यं, एवं तिर्यग्योनिकीनामपि सूत्रं वक्तव्यं, तथा चाह-एवं तिरिक्ख-18 १७ लेश्याजोणिणीणवि' । अधुना संमूछिमगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियतिर्यस्त्रीविषयं सूत्रमाह-एएसिणं भंते पदे उद्देश: इत्यादि सुगम, एतच प्राग्वदू भावनीयं, इदं किल पञ्चेन्द्रियतिर्यग्योनिकाधिकारे षष्ठं सूत्रमनन्तरोक्तं च पञ्चममत उक्तं 'जहेब पंचमं तहा इमं छटुं भाणियचं,' अधुना गर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियतिर्यस्त्रीविषयं सप्तमं सूत्र-18 माह-एएसि णं भंते !' इत्यादि सुगम, नवरं सर्वाखपि लेश्यासु स्त्रियः प्रचुराः, सर्वसङ्ख्ययापि च तिर्यक पुरुष- भ्यस्तिर्यकत्रियस्त्रिगुणाः “तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयवा" [ त्रिगुणाविरूपाधिकास्तिरां त्रियो ज्ञातव्याः] इति वचनात्, ततः सङ्ख्यातगुणा उक्ताः, नपुंसकास्तु गर्भव्युत्क्रान्तिकाः कतिपय इति न ते यथोक्तमल्पब हुत्वं व्यामुवन्ति, सम्प्रति संमूछिमपञ्चेन्द्रियतिर्यग्योनिकगर्भव्युत्क्रान्तिकपश्चेन्द्रियतिर्यग्योनिकतिर्यकुखीविषयमष्टमं सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकतिर्यकत्रीविषयं नवमं सामान्यतस्तिर्यग्योनिकतिर्यस्वीविषयं दशमं सूत्रमाह ।
एवं मणुस्साणवि अप्पाबहुगा भाणियच्वा, नवरं पच्छिमगं अप्पाबहुगं नत्थि (सूत्र २१९) एएसि णं भंते ! देवाणं ॥३४७॥ कण्हलेसा जाव सुफलेसाण य कयरे कयरेहितो?, अप्पा वा ४ गो! सवत्थोवा देवा सुकले० पम्हलेस्सा असं० काउले. असं० नीललेस्सा विसेसा० कण्ह. विसेसा० तेउलेसा संखेजगुणा, एएसि गं भंते । देवीणं कण्हले. जाव तेउलेसाण य
अनुक्रम [४५४-४५५]
INI
~698~