________________
आगम
(१५)
प्रत
सूत्रांक
[२०९ ]
दीप
अनुक्रम [४४६]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दारं [-1,
मूलं [२०९ ]
उद्देशक: [१], आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१७],
मुनि दीपरत्नसागरेण संकलित
| मम्भहिया । नीलाइ जहन्त्रेणं पलियासंखं च उक्कोसा ॥ ४ ॥ जा नीलाइ ठिई खलु उक्कोसा चैव समय मम्भहिया । काऊह जहन्त्रेणं पलियासंखं च उक्कोसा ॥ ५ ॥ तेण परं वोच्छामि तेउलेस्सं जहा सुरगणाणं । भवणवइवाणमंतरजोइसवेमाणियाणं च ॥ ६ ॥ दस वाससहस्साई तेऊऍ ठिई जहन्निया होइ। उक्कोसा दो उदही पलियम्स असंखभागं च ॥ ७ ॥ जा तेऊर ठिई खलु उक्कोसा चैव समयमम्भहिया । पम्हाइ जहनेणं दसमुहुत्तहियाइं उक्कोसा ॥ ८ ॥" [ मुहूर्त्तान्तस्तु जघन्योत्कृष्टा भवति पूर्वकोट्येव । नवभिर्वर्षैरूना ज्ञातव्या शुक्ललेश्यायाः ॥ १ ॥ एषा नरतिरश्चां लेश्यानां स्थितिर्वर्णिता तु भवति । ततः परं वक्ष्ये लेश्यानां स्थितस्तु देवानां ॥ २ ॥ दश वर्षसहस्राणि कृष्णायाः स्थितिर्जघन्या भवति । पल्यासङ्ख्यभाग उत्कृष्टा भवति ज्ञातव्या ॥ ३ ॥ या कृष्णायाः स्थितिः खलूउत्कृष्टा समयाभ्यधिकैव । नीलाया जघन्येन पल्यासङ्ख्यश्व भाग उत्कृष्टा ॥ ४ ॥ या नीलायाः स्थितिः खलु समयाभ्यधिकैवोत्कृष्टा । कापोत्याः स्थितिर्जघन्येन पल्यासङ्ख्यश्वोत्कृष्टः ॥ ५ ॥ ततः परं वक्ष्ये तेजोलेश्यां यथा सुरगणानां । भवनपतिव्यन्तरज्योतिष्कवैमानिकानां च ॥ ६ ॥ दशवर्षसहस्राणि तेजस्याः स्थितिर्जघन्या भवति । उत्कृष्टा द्वौ उदधी पल्यस्यासङ्ख्यो भागश्च ॥ ७ ॥ वा तैजस्याः स्थितिः खलु उत्कृष्टा समयाभ्यधिका । पद्मायाः जघन्येन दश (सागरोपमाणि) मुहुर्त्ताभ्यधिकान्युत्कृष्टा ॥ ८ ॥ ] दश सागरोपमाण्यन्तर्मुहूर्त्ताभ्यधिकान्युत्कृष्टेतिभावः, अन्तर्मुहूर्त्त चाभ्यधिकं यत्प्रागभवभाव्यन्तर्मुहूर्त्त यचोत्तरभवभावि तद्द्वयमप्येकं विवक्षित्वोक्तं, देवनैरथिकाणां हि खखलेश्या
Education Internation
For Parts Only
~679~