SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१९५] दीप अनुक्रम [ ४२५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-1, मूलं [१९५] उद्देशक: [१], आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१५], मुनि दीपरत्नसागरेण संकलित मत्वभावात् प्राणेन्द्रियादीनां च तथारूपाणामपि [दूरागतानां गन्धादिरूपाणामपि ] तेषां परिच्छेदं कर्त्तुमशक्यत्वात् : आह च भाष्यकृत् - "वारसहिंतो सोत्तं सेसाणं नवहि जोयणेहिंतो । गिण्हंति पत्तमत्थं एतो परतो न गिति ॥ १ ॥ दवाण मंदपरिणामियाऍ परतो न इंदियवलंपि” इति [ द्वादशभ्यः श्रोत्रं शेषाणां नवभ्यो योजनेभ्यः । गृह्णन्ति प्राप्तमर्थ अस्मात् परतो न गृह्णन्ति ॥ १॥ द्रव्याणां मन्दपरिणामितया परतो नेन्द्रियबलमपि ] । इन्द्रियविषयाधिकारे इदमपि सूत्रम् - Eucation International अणगारस्स णं भंते ! भावियप्पणी मारणंतियसमुग्धाएणं समोहयस्स जे चरमा णिज्जरापोग्गला सुडुमा णं ते पोग्गला पण्णत्ता समणाउसो ! सबै लोगंपि य णं ते ओगाहित्ता णं चिर्हति ?, हंता ! गो० अणगारस्स भावियप्पणी मारणांतियसमुग्धाएणं समोहयस्स जे चरमा णिज्जरापोग्गला सुहुमा णं ते पोम्गला पण्णत्ता समणाउसो ! सवं लोगंपि य णं ओगाहित्ताणं चिति । छउमत्थे णं भंते! मणूसे तेसिं णिज्जरापोग्गलाणं किं आणतं वा नाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति १, गो० ! णो इणट्टे समट्ठे से केणद्वेणं भंते! एवं बुच्चइ छउमत्थे णं मणूसे तेसिं पिज्जरापोग्गलाणं णो किंचि आणतं वा णाणत्तं वा ओमतं वा तुच्छतं वा गरुयत्तं वा लहूयतं वा जाणइ पासद ?, देवेवि य णं अत्थेगतिए जे णं तेसिं निज्जरापोग्गलाणं नो किंचि आणतं वा ओमत्तं वा तुच्छत्तं वा गरुयतं वा लहुयत्तं वा जाणति पासति से तेणट्टेणं गो० ! एवं बुञ्चति छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं नो किंचि आणतं वा For Parts Only ~607~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy