SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], ----------- उद्देशकः -1, ------------- दारं [-], ------------- मूलं [१८६-१८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: R प्रत सूत्रांक [१८६-१८८] दीप अनुक्रम पना- इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयः क्रोध उपजायते इति स परप्रतिष्ठित इति, १४ कषायाः मल- नगमनयदर्शनमेतत् , नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शन-- | यपदं यावृत्ती. मित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके, तदुभयप्रतिष्ठितः-आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैप स्वयं दुश्चरणमाक्रोशादिकं च ॥२९ ॥ कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः वयं दुश्चरणाभावतः खात्मविषयत्वाभावात्, नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्भावनाया अभावतः क्रोधालम्बनत्वायोगात्, (तथा नोमयप्रतिष्ठितोऽपि) दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनीयोदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते-अहो मे निष्कारणः कोपो नैव (कोऽपि) विरूपं भाषते न च किश्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः-'सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रम निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ASI॥१॥" इति, एवं मानमायालोमा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः । तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह-कति (हिं) णं भंते ! ठाणेहि कोहुप्पत्ती हवई' इत्यादि, तिष्ठन्त्येभिरिति स्थानानि-कारणानि कतिभिः-कियत्सङ्ख्याकैः स्थानः-कारणैः क्रोधोत्पत्तिर्भवति?, भगवानाह-चतुर्भिः स्थानः, तान्येव स्थानान्याह-'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणां नैरयिकक्षेत्रं प्रतीत्य तिरश्च तिर्यक्षेत्रं प्रतीत्य मनुष्याणां [४१३ -४१५]] ~584 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy