SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ...------- उद्देशक: [-], ---------- दारं [-1, ----------- मूलं [१८४-१८५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापना- याः मलय० वृत्ती. [१८४ -१८५] ॥२८८॥ गाथा: Lekटरलरse रिणामः स्निग्धबन्धनपरिणामः, तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षबन्धनपरिणामः, चशब्दी खगतानेकभे-1| १३ परिदसूचकी, अथ कथं स्निग्यस्य सतो बन्धनपरिणामो भवति कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षण णामपदं माह-समनिद्धयाए' इत्यादि, परस्परं समस्निग्धतायां समगुणस्निग्धतायां तथा परस्परं समरूक्षतायांसमगुणरूक्षतायां बन्धो न भवति, किन्तु यदि परस्परं त्रिग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः | स्कन्धानामुपजायते, इयमत्र भावना-समगुणस्निग्धस्य परमाबादेः समगुणखिग्धेन परमाण्यादिना सह सम्बन्धी न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्वादिना सह सम्बन्धो न भवति, किन्तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा विषममात्रत्वात् भवति तेषां परस्परं सम्बन्धः । विषममात्रया बन्धो भवतीत्युक्तं ततो विषममात्रानिरूपणार्थमाह-णिद्धस्स णिद्वेण दुयाहिएणे'त्यादि, यदि स्निग्धस्य परमायादेः स्निग्धगुणेनैव सह परमाग्वादिना बन्धो भवितुमर्हति तदा नियमात् धादिकाधिकगुणेनैव परमापवादिनेति भावः, रूक्षगुणस्यापि परमाबादेः रूक्षगुणेन परमावादिना सह यदि बन्धो भवति तदा तखापि तेन । यायधिकादिगुणेनेच नान्यथा, यदा पुनः स्निग्धरूक्षयोर्वन्धस्तदा कथमिति चेत् ?, अत आह-'णिद्धस्स लुक्खेणे'-1 त्यादि, स्निग्धस्य रूक्षेण सह बन्ध उपैति–उपपद्यते जघन्यवों विषमः समो वा, किमुक्तं भवति?-एकगुण|निग्धं एकगुणरूक्षं च मुक्त्वा शेषस्य द्विगुणस्निग्धादिद्विगुणरूक्षादिना सर्वेण बन्धो भवतीति । उक्तो बन्धनप दीप अनुक्रम [४०८-४१२] eroen ~580~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy