SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६३] RSee दीप अनुक्रम प्रज्ञापना- णो इणढे समहे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अतिराउलो अयं मे ११भाषाया: मल- अइराउलेत्ति ?, गो०! णो तिणढे समहे, णण्णस्य सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं यवृत्ती. मे भटिदारए अयं मे भट्टिदारियति ?, गो०! जो इणढे समढे, णणत्थ सणिणो, अह भंते ! उद्धे गोणे खरे धोडए अए एलते जाणति चुयमाणे अहमेसे बुयामि , गो० णो इणढे समढे, गण्णत्थ सणिणो, अह भंते ! उट्टे जाव एलते जाणति ॥२५॥ आहारं आहारेमाणो अहमेसे आहारेमि, गो! णो इणहे समढे जाव णण्णत्थ सणिणो, अह मंते ! उट्टे गोणे खरे घोडए अए एलए जाणति, अयं मे अम्मापियरो', गो०! गो इणहे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे जाव एलए जाणति, अयं मे अतिराउलेत्ति', गो०! णो इणढे समढे जाव णण्यात्थ सणिणो, अह भंते! उट्टे जाव एलए जाणति अयं मे भटिदारए २१, गोयमा! णो इणढे समढे जाव णण्णत्थ सणिणो (मूत्र १६३) 'अह भंते! मंदकुमारए या' इत्यादि, अथ भदन्त ! मन्दकुमारकः-उत्तानशयो वालको मन्दकुमारिका-उत्तान-1 शिया बालिका भाषमाणा-भाषायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्य विसृजती एवं जानाति-यथाऽहमेतद् इब्रवीमि इति ?, भगवानाह-गौतम! नायमर्थः समर्थः-युक्त्युपपन्नो, यद्यपि मनःपर्याप्त्या पर्याप्तस्तथापि तस्याया-TA ॥२५॥ कापि मनःकरणमपटु अपद्धत्वाच मनःकरणस्य क्षयोपशमोऽपि मन्दः, श्रुतज्ञानावरणस्य हि क्षयोपशमः प्रायो मनः करणपटिष्टतामवलम्ब्योपजायते, तथा लोके दर्शनात् , ततो न जानाति मन्दकुमारो मन्दकुमारिका वा भाषमाणा सस्टरseeeeeeee [३७७] ~508~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy