SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------- उद्देशक: [-1, ------------ दारं -], ----------- मूलं [१५७-१५८] + गाथा:(१-५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५७-१५८] + गाथा: शताकाशप्रदेशेष्वेवमवगाहते-द्वी ही परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थे तृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, स्थापना-,तदा आद्यप्रदेशावगाढौ द्वौ परमाणू चरमस्तृतीयप्रदेशावगाढश्चरम इति द्वौ चरमौ द्वितीयप्रदेशावगाढौ द्वौ परमाणू घरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-त्रिप्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, स्थापना-,तदा आद्यन्तप्रदेशावगाढी चरमो मध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयाचगाढौ अवक्तव्यौ, पञ्चविंशतितमः चरमी चाचरमौ चावक्तव्यश्च, यदा स एव पट्रप्रदेशात्मकः स्कन्धः पञ्चसु प्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-चतुर्णाकाशप्रदेशेषु समश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः, स्थापना-, तदा आद्यन्तप्रदेशवर्तिनी चरमी मध्यप्रदेशद्वयवर्तिनी द्वावचरमी विश्रेणिप्रदेशस्थ एकोऽवक्तव्यः, पडूविंशतितमः चरमौ चाचरमौ चावक्तव्यौ च, स चैवं-यदा स षट्रप्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते18 स्थापना-तदा आयन्तप्रदेशावगाढौ द्वौ चरमी द्वौ मध्यप्रदेशावगाढायचरमौ द्वौ च विश्रेणिस्थप्रदेशद्वयायगाढावव क्तव्याविति । 'सत्तपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनमाह-'गोयमा! सत्तपएसिए णं खंधे सिय चरमे नो अचरम' इत्यादि, इह द्वितीय चतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव दीप अनुक्रम [३६४-३७१] ~ 483 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy