SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५२] दीप अनुक्रम [३५९] प्रज्ञापनायाः मल य० वृत्ती. ॥२२७॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [९], उद्देशक: [-], दारं [-], मूलं [१५२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः उष्णेभ्यः शीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः तेषां देवशयनीये देवदूष्यान्तरिते उत्पादात् "देवसयणिज्जंसि देवदूतरिए अंगुलासंखेज्जइ भागमेत्ताए सरीरोगाहणाए उववज्जइ" इति वचनात् एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योगेः स्पष्टमनुपलक्ष्यमानत्वात्, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यन्तानां संमूच्छिम तिर्यक्पञ्चेन्द्रियसंमूच्छिममनुष्याणां च विष्टता योनिः तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमानत्वात्, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविता योनिः गर्भस्य संवृतविवृतरूपत्वात्, गर्भो ह्यन्तः खरूपतो नोपलभ्यते बहिस्तृदरवृज्यादिनोपलक्ष्यते इति । अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयो निकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव संवृतविवृतयोनिकत्वात्, तेभ्यो विद्युतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्च्छिमतिर्यक्पञ्चेन्द्रियसंमूर्च्छिममनुष्याणां च विवृतयोनिकत्वात्, तेभ्योऽयोनिका अनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यः संवृत्तयोनिका अनन्तगुणाः, वनस्पतीनां संतयोनिकत्वात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह कइविहा गं भंते ! जोणी पं० १, गोयमा ! तिविहा जोणी पं० तं कुम्मुष्णया संखावत्ता वंसीपत्ता, कुम्मुण्णया णं जोणी उत्तमपुरिसमाऊणं, कुम्मुण्णयाए णं जोणीए उत्तमपुरिसा गन्भे वकमंति तं० – अरहंता चकवट्टी बलदेवा वासु योनि एवं तस्या कुर्मोन्नत्त- शङ्खावत - वंसीपत्र भेदाः For Panalyse On ~458~ ९ योनिपदे संवृताया योनयः सू. १५२ ॥२२७॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy