SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] प्रत सूत्रांक [१०४] र्यायाःद्रव्यप्रदेश प्रज्ञापना- सहस्रं च सोयतमो भाग इति नवसहस्रप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयभाग- पर्याययाः मल- हीनः तदपेक्षया वितरः सङ्ख्येयभागाधिकः, तथैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं सहस्रं अपरस्य दशपदे नारय. वृत्तो. सहस्राणि, तत्र सहस्रं दशकेनोत्कृष्टसङ्ग्यातककल्पेन गुणितं दशसहस्रसङ्ख्याक भवति इति सहस्रसमकृष्णवर्णप- काणां प. सोयो नारको दशसहस्रसङ्ग्याककृष्णवर्णपर्यायनारकापेक्षया सोयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सवे-18 यगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायानं वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शते असोयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, ततो स्थितिभा वैः सू. द्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसयेयगुणहीनः तदपेक्षया वितरोऽस १०४ पश्येयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्त-| परिमाणपरिकल्पितेन (शत) गुणकारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया अनन्तगुणहीनः इतरतु तदपेक्षयाऽनन्तगुणाभ्यधिकः, यथा कृष्णवर्णपर्यायानधिकृत्य [8 हानौ वृद्धौ च षट्स्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शेरपि प्रत्येकं षट्रस्थानपतितत्वं भावनीयं, । तदेवं पुद्गल-18 ॥१८॥ विपाकिनामकर्मोदयजनितजीवौदयिकभावाश्रयेण पदस्थानपतितत्वमुपदर्शितं, इदानी जीवविपाकिज्ञानावरणीया-13 दिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति-'आभिणियोहियणाणपजयहिं' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधि दीप अनुक्रम [३०८] ~370~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy